Lokaṃ upapajjati devānaṃ tāvatiṃsānaṃ sahabyataṃ, so tattha nandavane
accharāsaṅghaparivuto dibbehi ca pañcahi kāmaguṇehi samappito
samaṅgībhūto paricāreti, so catūhi dhammehi asamannāgato, athakho so
aparimuttova nirayā, aparimutto tiracchānayoniyā, aparimutto
pettivisayā, aparimutto apāyaduggativinipātā. Kiñcāpi bhikkhave
ariyasāvako piṇḍiyālopena yāpeti, nantakāni ca dhāreti.
So catūhi dhammehi samannāgato, athakho so parimutto nirayā,
parimutto tiracchānayoniyā, parimutto pettivisayā, parimutto
apāyaduggativinipātā.
Katamehi catūhi? idha bhikkhave ariyasāvako buddhe
Aveccappasādena samannāgato hoti `itipi so bhagavā arahaṃ .pe.
Buddho bhagavā'ti. Dhamme aveccappasādena .pe. Viññūhīti. Saṃghe
aveccappasādena .pe. Puññakkhettaṃ lokassā'ti. Ariyakantehi
sīlehi samannāgato hoti akhaṇḍehi .pe. Samādhisaṃvattanikehi.
Imehi catūhi dhammehi samannāgato hoti, yo ca bhikkhave catunnaṃ
dīpānaṃ paṭilābho, yo catunnaṃ dhammānaṃ paṭilābho, catunnaṃ dīpānaṃ
paṭilābho catunnaṃ dhammānaṃ paṭilābhassa kalaṃ nagghati soḷasin"ti. 1-
Evaṃ bhagavā sabbattha lokiyasukhaṃ sauttaraṃ sātisayaṃ, lokuttarasukhameva
anuttaranti atisayanti bhājesīti.
Dutiyasuttavaṇṇanā niṭṭhitā.
--------------
@Footnote: 1 saṃ.mahā. 19/997/295-6
The Pali Atthakatha in Roman Character Volume 26 Page 113.
http://84000.org/tipitaka/read/attha_page.php?book=26&page=113&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=2524&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=2524&pagebreak=1#p113