ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ROMAN letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadi.)

Page 119.

Khandhapancakasankhatam upadhim paticca tasmim sati yathasakam visayam phusanti, tattha
pavattantiyeva. Adukkhamasukha hi vedana santasabhavataya sukhe eva sangaham gacchatiti
duvidhasamphassavasenevayam atthavannana kata.
      Yatha pana te phassa na phusanti, tam dassetum "nirupadhim kena phuseyyum
phassa"ti vuttam. Sabbaso hi khandhupadhiya asati kena karanena te phassa
phuseyyum, na tam karanam atthi. Yadi hi tumhe akkosadivasena uppajjanasukhadukkham
na icchatha, sabbaso nirupadhibhaveyeva yogam kareyyathati anupadisesanibbanadhatuya
gatham nitthapesi. Evam imina udanena vattavivattam kathitam.
                       Catutthasuttavannana nitthita.
                         --------------
                        5. Upasakasuttavannana
      [15] Pancame icchanangalakoti icchanangalanamako kosalesu eko
brahmanagamo, tannivasitaya tattha va jato bhavoti va icchanangalako.
Upasakoti tihi saranagamanehi bhagavato santike upasakabhavassa paveditatta
upasako pancasikkhapadiko buddhamamako dhammamamako samghamamako. Kenacideva
karaniyenati uddharasodhapanadina 1- kenacideva kattabbena. Tiretvati
nitthapetva. Ayam kira upasako pubbe abhinham bhagavantam upasankamitva payirupasati,
so katipayam kalam bahukaraniyataya satthu dassanam nabhisambhosi. Tenaha bhagava
"cirassam kho tvam upasaka imam pariyayamakasi, yadidam idhagamanaya"ti.
      Tattha cirassanti cirena. Pariyayanti varam. Yadidanti nipato, yo ayanti
attho, idam vuttam hoti:- idha mama santike agamanaya yo ayam ajja kato
@Footnote: 1 Si.,ka. dharanakehi ularasodhapanadina



The Pali Atthakatha in Roman Character Volume 26 Page 119. http://84000.org/tipitaka/read/attha_page.php?book=26&page=119&pages=1&modeTY=2&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=2658&modeTY=2&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=2658&modeTY=2&pagebreak=1#p119


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]