Tappaṭibaddhacchandarāgajahanena jahanti. Te ve khaṇanti aghamūlaṃ, maccuno āmisaṃ
durativattanti te ariyapuggalā aghassa vaṭṭadukkhassa mūlabhūtaṃ, maccunā maraṇena
āmasitabbato āmisaṃ, ito bahiddhā kehicipi samaṇabrāhmaṇehi nivattituṃ
asakkuṇeyyatāya durativattaṃ, saha avijjāya taṇhaṃ ariyamaggañāṇakudālena
khaṇanti, lesamattampi anavasesantā ummūlayantīti. Svāyamattho:-
"appamādo amataṃ padaṃ 1- pamādo maccuno padaṃ
appamattā na mīyanti yepamattā yathā matā"ti-
ādīhi 2- suttapadehi vitthāretabboti.
Sattamasuttavaṇṇanā niṭṭhitā.
--------------
8. Suppavāsāsuttavaṇṇanā
[18] Aṭṭhame kuṇḍiyāyanti 3- evannāmake koliyānaṃ nagare. Kuṇḍadhānavaneti
tassa nagarassa avidūre kuṇḍadhānasaṅkhāte vane.
Pubbe kira kuṇḍo nāma eko yakkho tasmiṃ vanasaṇḍe vāsaṃ kaphpesi,
kuṇḍadhānamissena ca balikammena tusatīti tassa tathā tattha baliṃ upaharanti,
tenetaṃ vanasaṇḍaṃ kuṇḍadhānavanantveva paññāyittha. Tassa avidūre ekā gāmapatikā 4-
ahosi, sāpi tassa yakkhassa āṇāpavattiṭṭhāne niviṭṭhattā teneva paripālitattā
kuṇḍiyāti 5- vohariyittha. Aparabhāge tattha koliyarājāno nagaraṃ kāresuṃ, tampi
purimavohārena kuṇḍiyātveva vuccati. Tasmiñca vanasaṇḍe koliyarājāno bhagavato
bhikkhusaṃghassa ca vasantathāya vihāraṃ patiṭṭhāpesuṃ, tampi kuṇḍadhānavanantveva
@Footnote: 1 cha.Ma. amatapadaṃ 2 khu.dha. 25/21/19,27/2419/524 (syā)
@3 cha.Ma. kuṇḍikāyanti 4 Sī. vāmapathikā 5 cha.Ma. kuṇḍikāti, evamuparipi
The Pali Atthakatha in Roman Character Volume 26 Page 126.
http://84000.org/tipitaka/read/attha_page.php?book=26&page=126&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=2816&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=2816&pagebreak=1#p126