ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 126.

Tappaṭibaddhacchandarāgajahanena jahanti. Te ve khaṇanti aghamūlaṃ, maccuno āmisaṃ
durativattanti te ariyapuggalā aghassa vaṭṭadukkhassa mūlabhūtaṃ, maccunā maraṇena
āmasitabbato āmisaṃ, ito bahiddhā kehicipi samaṇabrāhmaṇehi nivattituṃ
asakkuṇeyyatāya durativattaṃ, saha avijjāya taṇhaṃ ariyamaggañāṇakudālena
khaṇanti, lesamattampi anavasesantā ummūlayantīti. Svāyamattho:-
           "appamādo amataṃ padaṃ 1-         pamādo maccuno padaṃ
            appamattā na mīyanti            yepamattā yathā matā"ti-
ādīhi 2- suttapadehi vitthāretabboti.
                       Sattamasuttavaṇṇanā niṭṭhitā.
                         --------------
                       8. Suppavāsāsuttavaṇṇanā
      [18] Aṭṭhame kuṇḍiyāyanti 3- evannāmake koliyānaṃ nagare. Kuṇḍadhānavaneti
tassa nagarassa avidūre kuṇḍadhānasaṅkhāte vane.
      Pubbe kira kuṇḍo nāma eko yakkho tasmiṃ vanasaṇḍe vāsaṃ kaphpesi,
kuṇḍadhānamissena ca balikammena tusatīti tassa tathā tattha baliṃ upaharanti,
tenetaṃ vanasaṇḍaṃ kuṇḍadhānavanantveva paññāyittha. Tassa avidūre ekā gāmapatikā 4-
ahosi, sāpi tassa yakkhassa āṇāpavattiṭṭhāne niviṭṭhattā teneva paripālitattā
kuṇḍiyāti 5- vohariyittha. Aparabhāge tattha koliyarājāno nagaraṃ kāresuṃ, tampi
purimavohārena kuṇḍiyātveva vuccati. Tasmiñca vanasaṇḍe koliyarājāno bhagavato
bhikkhusaṃghassa ca vasantathāya vihāraṃ patiṭṭhāpesuṃ, tampi kuṇḍadhānavanantveva
@Footnote: 1 cha.Ma. amatapadaṃ  2 khu.dha. 25/21/19,27/2419/524 (syā)
@3 cha.Ma. kuṇḍikāyanti  4 Sī. vāmapathikā  5 cha.Ma. kuṇḍikāti, evamuparipi



The Pali Atthakatha in Roman Character Volume 26 Page 126. http://84000.org/tipitaka/read/attha_page.php?book=26&page=126&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=2816&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=2816&pagebreak=1#p126


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]