ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ROMAN letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadi.)

Page 172.

Aghatavatthuadikaranabhedato anekabheda dosakopa eva 1- kopa na santi maggena
pahinatta  na vijjanti. Ayam hi antarasaddo kincapi "manca tvanca
kimantaran"tiadisu 2- karane dissati. "antaratthake himapatasamaye"tiadisu 3-
vemajjhe, "antara ca savatthim antara ca jetavanan"tiadisu vivare, 4-
"bhayamantarato jatan"tiadisu 5- citte, idhapi citteeva datthabbo. Tena
vuttam "antarato attano citte"ti.
    Itibhavabhavatanca vitivattoti yasma bhavoti sampatti, abhavoti vipatti. Tatha
bhavoti vuddhi, abhavoti hani. Bhavoti va sassatam, abhavoti ucchedo. Bhavoti va punnam,
abhavoti papam. Bhavoti va sugati, abhavoti duggati. Bhavoti va khuddako, abhavoti
mahanto. Tasma ya sa sampattivipattivuddhihanisassatucchedapunnapapasugatiduggati-
khuddakamahantaupapattibhavanam vasena iti anekappakara bhavabhavata
vuccati, catuhipi ariyamaggehi yathasambhavam tena tena nayena tam
itibhavabhavatanca vitivatto atikkanto hoti. Atthavasena vibhatti viparinametabba.
Tam vigatabhayanti tam evarupam yathavuttagunasamannagatam khinasavam cittakopabhavato
itibhavabhavasamatikkamato ca bhayahetuvigamena vigatabhayam, vivekasukhena aggaphalasukhena
sukhim, vigatabhayatta eva asokam. Deva nanubhavanti dassanayati adhigatamagge
thapetva sabbepi uppattideva vayamantapi cittacaradassanavasena dassanaya
datthum nanubhavanti na abhisambhunanti na sakkonti, pageva manussa. Sekkhapi
hi puthujjana viya arahato cittappavattim na jananti.
                       Dasamasuttavannana nitthita.
                      Muccalindavaggavannana samatta
                         ---------------
@Footnote: 1 Si.,Ma. dosakopa evati patho na dissati  2 sam.sa. 15/228/242
@3 vi.maha. 5/346/149  4 khu.u. 25/13/107, khu.u. 25/44/163
@5 khu.iti. 25/88/305, khu.maha. 29/22/17 (sya)



The Pali Atthakatha in Roman Character Volume 26 Page 172. http://84000.org/tipitaka/read/attha_page.php?book=26&page=172&pages=1&modeTY=2&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=3853&modeTY=2&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=3853&modeTY=2&pagebreak=1#p172


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]