ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 213.

Anavajjānī"ti 1- evaṃ vuttehi appānavajjasulabharūpehi catūhi paccayehi attānameva
bharantassa. Anaññaposinoti āmisasaṅgaṇhanena 2- aññe sissādike posetuṃ
anussukkatāya anaññaposino. Padadvayenassa kāyaparihārike cīvarena
kucchiparihārikena piṇḍapātena vicaraṇato sallahukavuttitaṃ subharataṃ paramañca santuṭṭhiṃ
dasseti. Atha vā attabharassāti ekavacanicchāya attabhāvasaṅkhātaṃ ekaṃyeva imaṃ
attānaṃ bharati, na ito paraṃ aññanti attabharo, tato eva attanā aññassa
posetabbassa abhāvato anaññaposī, tassa attabharassa anaññaposino.
Padadvayenāpi khīṇāsavabhāvena āyatiṃ anādānataṃ 3- dasseti.
    Devā pihayanti .pe. Satīmatoti taṃ aggaphalādhigamena sabbakilesadarathapariḷāhānaṃ
vūpasamena paṭippassaddhiyā upasantaṃ, sativepullappattiyā niccakālaṃ
satokāritāya satimantaṃ, tato eva iṭṭhāniṭṭhādīsu tādilakkhaṇappattaṃ khīṇāsavaṃ
sakkādayo devā pihayanti patthenti, tassa sīlādiguṇavisesesu bahumānaṃ
uppādentā ādaraṃ janenti, pageva manussāti.
                       Sattamasuttavaṇṇanā niṭṭhitā.
                        ----------------
                       8. Piṇḍapātikasuttavaṇṇanā
    [28] Aṭṭhame pacchābhattanti ekāsanikakhalupacchābhattikānaṃ pātova bhuttānaṃ
antomajjhantikopi pacchābhattameva, idha pana pakatibhattasseva pacchato pacchābhattanti
veditabbaṃ. Piṇḍapātapaṭikkantānanti piṇḍapātato paṭikkantānaṃ, piṇḍapātaṃ
pariyesitvā bhattakiccassa niṭṭhāpanavasena tato nivattānaṃ. Karerimaṇḍalamāḷeti
@Footnote: 1 aṅ. catukka. 21/27/31, khu.iti. 25/101/320
@2 Ma.,ka. āmisaṃ gaṇhantena  3 Ma. abharaṇataṃ



The Pali Atthakatha in Roman Character Volume 26 Page 213. http://84000.org/tipitaka/read/attha_page.php?book=26&page=213&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=4771&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=4771&pagebreak=1#p213


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]