Taṇhāsahāyavirahena ca sabbiriyāpathesu ekacaro, so sabbaso bhinnakilesattā paramatthato
bhikkhu nāma. Ettha ca "asippajīvī"tiādinā lokiyaguṇā kathitā, "sabbadhi
vippamutto"tiādinā lokuttaraguṇā kathitā. Tattha asippajīvītiādi "vibhave 1-
ṭhitasseva ayaṃ dhammo, na sippaṃ nissāya micchājīvena jīvikaṃ kappentassa,
tasmā sippesu sāraggahaṇaṃ vissajjetvā adhisīlādīsuyeva tumhehi sikkhitabban"ti
dasseti.
Navamasuttavaṇṇanā niṭṭhitā.
---------------
10. Lokasuttavaṇṇanā
[30] Dasame buddhacakkhunāti ettha āsayānusayañāṇaṃ indriyaparopariyattañāṇañca
buddhacakkhu nāma. Yathāha:-
"addasā no bhagavā buddhacakkhunā lokaṃ volokento satte
apparajakkhe mahārajakkhe tikkhindriye mudindriye"tiādi. 2-
Lokanti tayo lokā okāsaloko saṅkhāraloko sattalokoti. Tattha:-
"yāvatā candimasūriyā pariharanti disā bhanti virocanā
tāva sahassadhā loko ettha te vattatī vaso"ti 3-
ādīsu ākāsaloko "eko loko sabbe sattā āhāraṭṭhitikā, dve lokā
nāmañca, rūpañca tayo lokā tisso vedanā, cattāro āhārā, pañca lokā
pañcupādānakkhandhā, cha lokā cha ajjhattikāni āyatanāni, satta lokā satta
viññāṇaṭṭhitiyo, aṭṭha lokā aṭṭha lokadhammā, nava lokā nava sattāvāsā,
@Footnote: 1 ka. asippajīviādibhave 2 Ma.mū. 12/283/244, Ma.Ma. 13/339/321
@3 Ma.mū. 12/503/445
The Pali Atthakatha in Roman Character Volume 26 Page 218.
http://84000.org/tipitaka/read/attha_page.php?book=26&page=218&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=4884&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=4884&pagebreak=1#p218