Vipassanaṃ ussukkāpetvā anukkamena ariyamaggaṃ gaṇhanto aggamaggena
thinamiddhābhibhū bhikkhu sabbā duggatiyo jaheti, evaṃ so heṭṭhimamaggavajjhānaṃ
kilesānaṃ paṭhamameva pahīnattā diṭṭhivippayuttalobhasahagatacittuppādesu
uppajjanakathinamiddhānaṃ adhigatena arahattamaggena samucchindanato tadekaṭṭhānaṃ
mānādīnampi pahīnattā sabbaso bhinnakileso khīṇāsavabhikkhu tividhadukkhatāyogena
duggatisaṅkhātā sabbāpi gatiyo ucchinnabhavamūlattā jahe pajaheyya, tāsaṃ parabhāge
nibbāne patiṭṭheyyāti attho.
Dutiyasuttavaṇṇanā niṭṭhitā.
--------------
3. Gopālakasuttavaṇṇanā
[33] Tatiye kosalesūti kosalā nāma janapadavāsino 1- rājakumārā,
tesaṃ nivāso ekopi janapado "kosalā"tveva vuccati, tesu kosalesu janapade.
Cārikaṃ caratīti aturitacārikāvasena janapadacārikaṃ carati. Mahatāti guṇamahattenapi
mahatā, aparicchinnasaṅkhyattā saṅkhyāmahattenapi mahatā. Bhikkhusaṃghenāti
diṭṭhisīlasāmaññasaṃhatena samaṇagaṇena. Saddhinti ekato. Maggā okkammāti
maggato apakkamitvā. Aññataraṃ rukkhamūlanti ghanapattasākhāviṭapasampannassa
sandacchāyassa mahato rukkhassa samīpasaṅkhātaṃ mūlaṃ.
Aññataro gopālakoti eko gogaṇarakkhako, nāmena pana nando
nāma. So kira aḍḍho mahaddhano mahābhogo, yathā keṇiyo jaṭilo pabbajjāvesena,
evaṃ anāthapiṇḍikassa goyūthaṃ rakkhanto gopālakattena rājapīḷaṃ
@Footnote: 1 cha.Ma. jānapadino
The Pali Atthakatha in Roman Character Volume 26 Page 256.
http://84000.org/tipitaka/read/attha_page.php?book=26&page=256&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=5732&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=5732&pagebreak=1#p256