ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 268.

    Atha kho bhagavato rahogatassātiādi ubhinnaṃ mahānāgānaṃ
vivekasukhapaccavekkhaṇadassanaṃ, taṃ vuttatthameva attano ca pavivekaṃ viditvāti kehici
anākiṇṇabhāvaladdhaṃ kāyavivekaṃ jānitvā, itare pana vivekā bhagavato sabbakālaṃ
vijjantiyeva.
    Imaṃ udānanti imaṃ attano hatthināgassa ca pavivekābhiratiyā
samānajjhāsayabhāvadīpanaṃ udānaṃ udānesi.
    Tatthāyaṃ saṅkhepattho:- etaṃ īsādantassa rathaīsāsadisadantassa hatthināgassa
cittaṃ nāgena buddhanāgassa cittena sameti saṃsandati. Kathaṃ sameti ce? yadeko
ramatī vane yasmā buddhanāgo "ahaṃ kho pubbe ākiṇṇo vihāsin"ti purimaṃ
ākiṇṇavihāraṃ jigucchitvā vivekaṃ upabrūhayamāno idāni yathā eko adutiyo
vane araññe ramati abhiramati, evaṃ ayampi hatthināgo pubbe attano hatthiādīhi
ākiṇṇavihāraṃ jigucchitvā vivekaṃ upabrūhayamāno idāni eko asahāyo vane
ekavihāraṃ ramati abhiramati. 1- Tasmāssa cittaṃ nāgena sameti tassa cittena
sametīti katvā ekībhāvaratiyā ekasadisaṃ hotīti attho.
                       Pañcamasuttavaṇṇanā niṭṭhitā.
                        ----------------
                        6. Piṇḍolasuttavaṇṇanā
    [36] Chaṭṭhe piṇḍolabhāradvājoti piṇḍaṃ ulamāno pariyesamāno
pabbajitoti piṇḍolo. So kira parijiṇṇabhogo brāhmaṇo hutvā mahantaṃ
bhikkhusaṃghassa lābhasakkāraṃ disvā piṇḍatthāya nikkhamitvā pabbajito. So mahantaṃ
@Footnote: 1 ka. abhinandati



The Pali Atthakatha in Roman Character Volume 26 Page 268. http://84000.org/tipitaka/read/attha_page.php?book=26&page=268&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=5997&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=5997&pagebreak=1#p268


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]