ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 298.

    Sabbe gamissanti pahāya dehanti sabbe yathāvuttabhedā sabbabhava-
yonigativiññāṇaṭṭhitisattāvāsādivasena ca anekabhedabhinnā sattā dehaṃ attano
sarīraṃ pahāya nikkhipitvā paralokaṃ gamissanti, asekkhā pana nibbānaṃ. Ettha
koci acavanadhammo nāma natthīti dasseti. Taṃ sabbajāniṃ kusalo viditvāti tadetaṃ
sabbassa sattassa jāniṃ hāniṃ maraṇaṃ, 1- sabbaṃ vāssa sattassa hāniṃ 1- vināsaṃ
pabhaṅgutaṃ kusalo paṇḍitajātiko maraṇānussativasena aniccatāmanasikāravasena vā
jānitvā. Ātāpiyo brahmacariyaṃ careyyāti vipassanāya kammaṃ karonto
ātāpiyasaṅkhātena vīriyena samannāgatattā ātāpiyo catubbidhasammappadhānavasena
āraddhavīriyo anavasesamaraṇasamatikkamanūpāyaṃ maggabrahmacariyaṃ careyya, paṭipajjeyyāti
attho.
                       Dutiyasuttavaṇṇanā niṭṭhitā.
                          ------------
                      3. Suppabuddhakuṭṭhisuttavaṇṇanā
    [43] Tatiye rājagahe suppabuddho nāma kuṭṭhī ahosīti suppabuddhanāmako
eko puriso rājagahe ahosi. So ca kuṭṭhī kuṭṭharogena bāḷhavidūsitagatto.
Manussadaliddoti yattakā rājagahe manussā, tesu sabbaduggato. 2- So hi
saṅkārakūṭavatiādīsu manussehi chaḍḍitapilotikakhaṇḍāni sibbitvā paridahati,
kapālaṃ gahetvā gharā gharaṃ gantvā laddhaācāmaucchiṭṭhabhattāni nissāya jīvati,
tampi pubbe katakammapaccayā na yāvadatthaṃ labhati. Tena vuttaṃ "manussadaliddo"ti.
Manussakapaṇoti manussesu paramakapaṇataṃ patto. Manussavarākoti manussānaṃ
hīḷitaparibhūtatāya ativiya hīno. Mahatiyā parisāyāti mahatiyā bhikkhuparisāya ceva
upāsakaparisāya ca.
@Footnote: 1-1 sabbassa vā sattassa jāniṃ  2 Sī. sabbattato dukkhito, Ma. sabbadukkhito



The Pali Atthakatha in Roman Character Volume 26 Page 298. http://84000.org/tipitaka/read/attha_page.php?book=26&page=298&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=6658&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=6658&pagebreak=1#p298


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]