![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.) Page 338.
![]() |
![]() |
Paṭilabhitabbāya pavattiyā paravediyā vā yā kāci kaṅkhā vicikicchā. Ye jhāyino tā pajahanti sabbā, ātāpino brahamcariyaṃ carantāti ye ārammaṇūpanijjhānena lakkhaṇūpanijjhānena jhāyino vipassanaṃ ussukkāpetvā catubbidhasammappadhānapāripūriyā ātāpino maggabrahmacariyaṃ carantā adhigacchantā saddhānusārīādippabhedā paṭhamamaggaṭṭhā puggalā, tā sabbā kaṅkhā pajahanti samucchindanti maggakkhaṇe. Tato paraṃ pana tā pahīnā nāma honti, tasmā ito aññaṃ tāsaṃ accantappahānaṃ nāma natthīti adhippāyo. Iti bhagavā jhānamukhena āyasmato kaṅkhārevatassa jhānasīsena ariyamaggādhigamaṃ thomento thomanāvasena udānaṃ udānesi. Teneva ca naṃ "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ jhāyīnaṃ yadidaṃ kaṅkhārevato"ti 1- jhāyībhāvena etadagge ṭhapesīti. Sattamasuttavaṇṇanā niṭṭhitā. ---------- 8. Saṃghabhedasuttavaṇṇanā [48] Aṭṭhame āyasmantaṃ ānandaṃ etadavocāti abhimāre payojetvā nāḷāgiriṃ vissajjāpetvā silaṃ parivaṭṭetvā bhagavato anatthaṃ kātuṃ asakkonto "saṃghaṃ bhinditvā cakkabhedaṃ 2- karissāmī"ti adhippāyena etaṃ "ajjatagge"tiādivacanaṃ avoca. Aññatreva bhagavatāti vinā eva bhagavantaṃ, satthāraṃ akatvāti attho. Aññatra bhikkhusaṃghāti vinā eva bhikkhusaṃghaṃ. Uposathaṃ karissāmi saṃghakammāni cāti bhagavato ovādakārakaṃ bhikkhusaṃghaṃ visuṃ katvā maṃ anuvattantehi bhikkhūhi saddhiṃ āveṇikaṃ uposathaṃ saṃghakammāni ca karissāmīti attho. Devadatto saṃghaṃ bhindissatīti @Footnote: 1 aṅ. ekaka. 20/204/24 2 Sī. vaggabhedaṃThe Pali Atthakatha in Roman Character Volume 26 Page 338. http://84000.org/tipitaka/read/attha_page.php?book=26&page=338&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=7570&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=7570&pagebreak=1#p338
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]