ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 338.

Paṭilabhitabbāya pavattiyā paravediyā vā yā kāci kaṅkhā vicikicchā. Ye jhāyino
tā pajahanti sabbā, ātāpino brahamcariyaṃ carantāti ye ārammaṇūpanijjhānena
lakkhaṇūpanijjhānena jhāyino vipassanaṃ ussukkāpetvā catubbidhasammappadhānapāripūriyā
ātāpino maggabrahmacariyaṃ carantā adhigacchantā saddhānusārīādippabhedā
paṭhamamaggaṭṭhā puggalā, tā sabbā kaṅkhā pajahanti samucchindanti maggakkhaṇe.
Tato paraṃ pana tā pahīnā nāma honti, tasmā ito aññaṃ tāsaṃ
accantappahānaṃ nāma natthīti adhippāyo.
    Iti bhagavā jhānamukhena āyasmato kaṅkhārevatassa jhānasīsena ariyamaggādhigamaṃ
thomento thomanāvasena udānaṃ udānesi. Teneva ca naṃ "etadaggaṃ bhikkhave
mama sāvakānaṃ bhikkhūnaṃ jhāyīnaṃ yadidaṃ kaṅkhārevato"ti 1- jhāyībhāvena etadagge
ṭhapesīti.
                       Sattamasuttavaṇṇanā niṭṭhitā.
                           ----------
                        8. Saṃghabhedasuttavaṇṇanā
    [48] Aṭṭhame āyasmantaṃ ānandaṃ etadavocāti abhimāre payojetvā nāḷāgiriṃ
vissajjāpetvā silaṃ parivaṭṭetvā bhagavato anatthaṃ kātuṃ asakkonto "saṃghaṃ
bhinditvā cakkabhedaṃ 2- karissāmī"ti adhippāyena etaṃ "ajjatagge"tiādivacanaṃ
avoca. Aññatreva bhagavatāti vinā eva bhagavantaṃ, satthāraṃ akatvāti attho.
Aññatra bhikkhusaṃghāti vinā eva bhikkhusaṃghaṃ. Uposathaṃ karissāmi saṃghakammāni cāti
bhagavato ovādakārakaṃ bhikkhusaṃghaṃ visuṃ katvā maṃ anuvattantehi bhikkhūhi saddhiṃ
āveṇikaṃ uposathaṃ saṃghakammāni ca karissāmīti attho. Devadatto saṃghaṃ bhindissatīti
@Footnote: 1 aṅ. ekaka. 20/204/24  2 Sī. vaggabhedaṃ



The Pali Atthakatha in Roman Character Volume 26 Page 338. http://84000.org/tipitaka/read/attha_page.php?book=26&page=338&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=7570&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=7570&pagebreak=1#p338


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]