Attho. Bhavasaṅkhāranti punabbhavasaṅkhāraṇakaṃ. 1- Avassajīti vissajjesi. Munīti
buddhamuni. Ajjhattaratoti niyakajjhattarato. Samāhitoti upacārappanāsamādhivasena
samāhito. Abhinandi kavacamivāti kavacaṃ viya abhindi. Attasambhavanti attani
sañjātaṃ kilesaṃ. Idaṃ vuttaṃ hoti "savipākaṭṭhena sambhavaṃ bhavābhavābhisaṅkharaṇaṭṭhena
bhavasaṅkhāranti ca laddhanāmaṃ tulātulasaṅkhātaṃ lokiyakammañca ossaji, saṅgāmasīse
mahāyodho kavacaṃ viya attasambhavaṃ kilesañca ajjhattarato samāhito hutvā
abhindī"ti.
Atha vā tulanti tulento tīrento. Atulañca sambhavanti nibbānañceva
bhavañca. Bhavasaṅkhāranti bhavagāmikaṃ kammaṃ. Avassaji munīti "pañcakkhandhā aniccā,
pañcannaṃ khandhānaṃ nirodho nibbānaṃ niccan"tiādinā 2- nayena tulento
buddhamuni bhave ādīnavaṃ nibbāne ca ānisaṃsaṃ disvā taṃ khandhānaṃ mūlabhūtaṃ
bhavasaṅkhārakammaṃ "kammakkhayāya saṃvattatī"ti 3- evaṃ vuttena kammakkhayakarena
ariyamaggena avassaji. Kathaṃ? ajjhattarato samāhito, abhindi kavacamivattasambhavaṃ.
So hi vipassanāvasena ajjhattarato, samāhitoti evaṃ pubbabhāgato paṭṭhāya
samathavipassanābalena kavacaṃ viya attabhāvaṃ pariyonandhitvā ṭhitaṃ, attani sambhavattā
"attasambhavan"ti laddhanāmaṃ sabbaṃ kilesajālaṃ abhindi, kilesābhāveneva kammaṃ
appaṭisandhikattā avassaṭṭhaṃ nāma hotīti evaṃ kilesappahānena kammaṃ pajahi.
Iti bodhimūleyeva avassaṭṭhabhavasaṅkhāro bhagavā vekhamissakena 4- viya jarasakaṭaṃ
samāpattivekhamissakena attabhāvaṃ yāpentopi "ito temāsato uddhaṃ samāpattivekhamassa
na dassāmī"ti cittuppādanena āyusaṅkhāraṃ ossajīti.
Paṭhamasuttavaṇṇanā niṭṭhitā.
-------------
@Footnote: 1 Sī. punabbhavasaṅkharaṇakaṃ 2 khu.paṭi. 31/38/446
@3 Ma.Ma. 13/81/57. aṅ. catukka. 21/232/258 4 Sī.,ka. vekkhamissakena
The Pali Atthakatha in Roman Character Volume 26 Page 353.
http://84000.org/tipitaka/read/attha_page.php?book=26&page=353&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=7898&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=7898&pagebreak=1#p353