ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ROMAN letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadi.)

Page 371.

Ettha vati ogadho, ariyamaggo nibbananca. Ogadhamevettha rassattam katva
ogadhanti vuttam. Tam ogadham tamogadhanti padavibhago.
                       Pancamasuttavannana nitthita.
                          ------------
                     6. Tatiyananatitthiyasuttavannana
    [56] Chatthe sabbam hettha vuttanayameva. Imam udananti ettha pana
ditthitanhamanesu dosam disva te durato vajjetvava sankhare yathabhutam passato
ca tattha anadinavadassitaya micchabhinivitthassa yathabhutam apassato ca yathakkamam
samsarato ativattananativattanadipakam imam udanam udanesiti attho yojetabbo.
    Tattha ahankarapasutayam pajati "sayankato atta ca loko ca"ti evam
vuttasayankarasankhatam ahankaram tatha pavattam ditthim pasuta anuyutta ayam paja
micchabhinivittho sattakayo. Parankarupasanhitati paro anno issaradiko sabbam
karotiti evam pavattam parankaraditthim sannissita taya upasanhitati
parankarupasanhita. Etadeke nabbhannamsuti etam ditthidvayam eke samanabrahmana
tattha dosadassino hutva nanujanimsu. Katham? sati hi sayankare kamakarato sattanam
ittheneva bhavitabbam, na anitthena. Na hi koci attano dukkham icchati, bhavati ca
anittham, tasma na sayankaro. Parankaropi yadi issarahetuko, svayam issaro
attattham va kareyya parattham va. Tattha yadi attattham, attana akatakicco siya
asiddhassa 1- sadhanato. Atha va parattham sabbesam hitasukhameva nipphajjeyya, na ahitadukkham
nipphajjati, tasma issaravasena na parankaro sijjhati. Yadi ca issarasankhatam
annanirapekkham niccamekakaranam pavattiya siya, kammena 2- uppatti na siya,
@Footnote: 1 Si. aladdhassa  2 Ma. kamena



The Pali Atthakatha in Roman Character Volume 26 Page 371. http://84000.org/tipitaka/read/attha_page.php?book=26&page=371&pages=1&modeTY=2&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=8308&modeTY=2&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=8308&modeTY=2&pagebreak=1#p371


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]