ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 373.

Taṃ diṭṭhiṃ na paṭinissajjati, evaṃ attano santānassa ganthitattā vinibaddhattā
ca mānaganthā mānavinibaddhāti. Diṭṭhīsu sārambhakathā, saṃsāraṃ nātivattatīti
"idameva saccaṃ moghamaññan"ti attukkaṃsanaparavambhanavasena attano diṭṭhābhinivesena
paresaṃ diṭṭhīsu sārambhakathā virodhakathā saṃsāranāyikānaṃ avijjātaṇhānaṃ
appahānato saṃsāraṃ nātivattati, na atikkamatīti attho.
                       Chaṭṭhasuttavaṇṇanā niṭṭhitā.
                           ----------
                         7. Subhūtisuttavaṇṇanā
    [57] Sattame subhūtīti tassa therassa nāmaṃ, so hi āyasmā padumuttarassa
bhagavato pādamūle katābhinīhāro kappasatasahassaṃ upacitapuññasambhāro imasmiṃ
buddhuppāde uḷāravibhave gahapatikule uppanno bhagavato dhammadesanaṃ sutvā
saṃvegajāto gharā nikkhamma pabbajitvā katādhikārattā ghaṭento vāyamanto nacirasseva
chaḷabhiñño jāto, brahmavihārabhāvanāya pana ukkaṃsapāramippattiyā "etadaggaṃ
bhikkhave mama sāvakānaṃ bhikkhūnaṃ araṇavihārīnaṃ yadidaṃ subhūtī"ti 1- araṇavihāre
bhagavatā etadagge ṭhapito. So ekadivasaṃ sāyanhasamayaṃ divāṭṭhānato vihāraṅgaṇaṃ
otiṇṇo catupparisamajjhe bhagavantaṃ dhammaṃ desentaṃ disvā "desanāpariyosāne
vuṭṭhahitvā vandissāmī"ti kālaparicchedaṃ katvā bhagavato avidūre aññatarasmiṃ
rukkhamūle nisinno phalasamāpattiṃ samāpajji. Tena vuttaṃ "tena kho pana samayena
āyasmā subhūti .pe. Samāpajjitvā"ti.
    Tattha dutiyajjhānato paṭṭhāya rūpāvacarasamādhi sabbopi arūpāvacarasamādhi
avitakkasamādhi eva. Idha pana catutthajjhānapādako arahattaphalasamādhi
@Footnote: 1 aṅ. ekaka. 20/201-2/24



The Pali Atthakatha in Roman Character Volume 26 Page 373. http://84000.org/tipitaka/read/attha_page.php?book=26&page=373&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=8353&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=8353&pagebreak=1#p373


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]