![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.) Page 373.
![]() |
![]() |
Taṃ diṭṭhiṃ na paṭinissajjati, evaṃ attano santānassa ganthitattā vinibaddhattā ca mānaganthā mānavinibaddhāti. Diṭṭhīsu sārambhakathā, saṃsāraṃ nātivattatīti "idameva saccaṃ moghamaññan"ti attukkaṃsanaparavambhanavasena attano diṭṭhābhinivesena paresaṃ diṭṭhīsu sārambhakathā virodhakathā saṃsāranāyikānaṃ avijjātaṇhānaṃ appahānato saṃsāraṃ nātivattati, na atikkamatīti attho. Chaṭṭhasuttavaṇṇanā niṭṭhitā. ---------- 7. Subhūtisuttavaṇṇanā [57] Sattame subhūtīti tassa therassa nāmaṃ, so hi āyasmā padumuttarassa bhagavato pādamūle katābhinīhāro kappasatasahassaṃ upacitapuññasambhāro imasmiṃ buddhuppāde uḷāravibhave gahapatikule uppanno bhagavato dhammadesanaṃ sutvā saṃvegajāto gharā nikkhamma pabbajitvā katādhikārattā ghaṭento vāyamanto nacirasseva chaḷabhiñño jāto, brahmavihārabhāvanāya pana ukkaṃsapāramippattiyā "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ araṇavihārīnaṃ yadidaṃ subhūtī"ti 1- araṇavihāre bhagavatā etadagge ṭhapito. So ekadivasaṃ sāyanhasamayaṃ divāṭṭhānato vihāraṅgaṇaṃ otiṇṇo catupparisamajjhe bhagavantaṃ dhammaṃ desentaṃ disvā "desanāpariyosāne vuṭṭhahitvā vandissāmī"ti kālaparicchedaṃ katvā bhagavato avidūre aññatarasmiṃ rukkhamūle nisinno phalasamāpattiṃ samāpajji. Tena vuttaṃ "tena kho pana samayena āyasmā subhūti .pe. Samāpajjitvā"ti. Tattha dutiyajjhānato paṭṭhāya rūpāvacarasamādhi sabbopi arūpāvacarasamādhi avitakkasamādhi eva. Idha pana catutthajjhānapādako arahattaphalasamādhi @Footnote: 1 aṅ. ekaka. 20/201-2/24The Pali Atthakatha in Roman Character Volume 26 Page 373. http://84000.org/tipitaka/read/attha_page.php?book=26&page=373&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=8353&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=8353&pagebreak=1#p373
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]