ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 379.

Abhivisiṭṭhena ñāṇena vipassanāsahitāya maggapaññāya jānitvā majjhimapaṭipadaṃ
sammāpaṭipannā, tāya sammāpaṭipattiyā. Tatra ca nāhesunti tatra tasmiṃ
antadvaye patitā na ahesuṃ, taṃ antadvayaṃ pajahiṃsūti attho. Tena ca nāmaññiṃsūti
tena antadvayappahānena "mama idaṃ antadvayappahānaṃ ahaṃ antadvayaṃ pahāsiṃ,
iminā antadvayappahānena seyyo"tiādinā taṇhādiṭṭhimānamaññanāvasena na
amaññiṃsu sabbamaññanānaṃ sammadeva pahīnattā. Ettha ca aggaphale 1- ṭhite
ariyapuggale sandhāya "tatra ca nāhesuṃ, tena ca nāmaññiṃsū"ti atītakālavasena
ayaṃ desanā pavattā, maggakkhaṇe pana adhippete vattamānakālavaseneva vattabbaṃ
siyā. Vaṭṭaṃ tesaṃ natthi paññāpanāyāti ye evaṃ pahīnasabbamaññanā uttamapurisā,
tesaṃ anupādāparinibbutānaṃ kammavipākakilesavasena tividhampi vaṭṭaṃ natthi
paññāpanāya, vattamānakkhandhabhedato uddhaṃ anupādāno viya jātavedo
apaññattikabhāvameva gacchatīti attho.
                       Aṭṭhamasuttavaṇṇanā niṭṭhitā.
                         --------------
                      9. Upātidhāvantisuttavaṇṇanā
    [59] Navame rattandhakāratimisāyanti rattiyaṃ andhakāre mahātimisāyaṃ.
Rattipi hi andhakāravirahitā hoti, yā puṇṇamāya ratti juṇhobhāsitā. Andhakāropi
"timisā"ti na vattabbo hoti abbhamahikādiupakkilesavirahite deve. Mahandhakāro
hi "timisā"ti vuccati. Ayampana amāvasī ratti devo ca meghapaṭalasañchanno.
Tena vuttaṃ "rattandhakāratimisāyanti rattiyā andhakāre mahātimisāyan"ti.
Abbhokāseti appaṭicchanne okāse vihāraṅgaṇe. Telappadīpesu jhāyamānesūti
telappajjotesu jalamānesu.
@Footnote: 1 Sī. maggaphale



The Pali Atthakatha in Roman Character Volume 26 Page 379. http://84000.org/tipitaka/read/attha_page.php?book=26&page=379&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=8488&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=8488&pagebreak=1#p379


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]