ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 382.

Tiṭṭhanteyeva vimuttābhilāsāya taṃ upentā viya hutvāpi diṭṭhivipallāsena
atidhāvanti atikkamitvā gacchanti, pañcupādānakkhandhe "niccaṃ subhaṃ sukhaṃ attā"ti
abhinivisitvā gaṇhantāti attho. Navaṃ navaṃ bandhanaṃ brūhayantīti tathā gaṇhantā
ca taṇhādiṭṭhisaṅkhātaṃ navaṃ navaṃ bandhanaṃ brūhayanti vaḍḍhayanti. Patanti
pajjotamivādhipātakā, diṭṭhe sute itiheke niviṭṭhāti evaṃ taṇhādiṭṭhibandhanehi
baddhattā eke samaṇabrāhmaṇā diṭṭhe attanā cakkhuviññāṇena diṭṭhidassaneneva
vā diṭṭhe anussavūpalabbhamatteneva ca sute "itiha ekantato evametan"ti
niviṭṭhā diṭṭhābhinivesena "sassatan"tiādinā abhiniviṭṭhā. Ekantahitaṃ vā
nissaraṇaṃ ajānantā rāgādīhi ekādasahi aggīhi ādittabhavattayasaṅkhātaṃ
aṅgārakāsuṃyeva ime viya adhipātakā imaṃ pajjotaṃ patanti, na tato sīsaṃ
ukkhipituṃ sakkontīti attho.
                       Navamasuttavaṇṇanā niṭṭhitā.
                          -------------
                       10. Uppajjantisuttavaṇṇanā
    [60] Dasame yāvakīvanti yattakaṃ kālaṃ. Yatoti yadā, yato paṭṭhāya,
yasmiṃ kāleti vā attho. Evametaṃ ānandāti ānanda tathāgate uppanne
tathāgatassa tathāgatasāvakānaṃyeva ca lābhasakkāro abhivaḍḍhati, titthiyā pana
nittejā nippabhā 1- pahīnalābhasakkārā hontīti yaṃ tayā vuttaṃ, etaṃ evaṃ,
na etassa aññathābhāvo. Cakkavattino hi cakkaratanassa pātubhāvena loko
cakkaratanaṃ muñcitvā aññattha pūjāsakkārasammānaṃ nappavatteti, cakkaratanameva
pana sabbo loko sabbabhāvehi sakkaroti garuṃ karoti māneti pūjeti. Iti
@Footnote: 1 cha.Ma. vihatappabhā



The Pali Atthakatha in Roman Character Volume 26 Page 382. http://84000.org/tipitaka/read/attha_page.php?book=26&page=382&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=8555&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=8555&pagebreak=1#p382


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]