บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.) Page 394.
Anugacchati, na aññaṃ. Evaṃ mārabandhanabaddhā sattā saṃsāre paribbhamantā maraṇameva anventi anugacchanti, na ajaraṃ amaraṇaṃ nibbānanti adhippāyo. Catutthasuttavaṇṇanā niṭṭhitā. ------------- 5. Aparalakuṇṭakabhaddiyasuttavaṇṇanā [65] Pañcame sambahulānaṃ bhikkhūnaṃ piṭṭhito piṭṭhitoti āyasmā lakuṇṭakabhaddiyo ekadivasaṃ sambahulehi bhikkhūhi saddhiṃ gāmantarena piṇḍāya caritvā katabhattakicco pattaṃ vodakaṃ katvā thavikāya pakkhipitvā aṃse laggetvā cīvaraṃ saṅgharitvā tampi vāmaṃse ṭhapetvā pāsādikena abhikkantena paṭikkantena ālokitena vilokitena samiñjitena pasāritena okkhittacakkhu iriyāpathasampanno attano satipaññāvepullaṃ pakāsento viya satisampajaññaṃ sūpaṭṭhitaṃ katvā samāhitena cittena pade padaṃ nikkhipanto gacchati, gacchanto ca bhikkhūnaṃ pacchato pacchato gacchati tehi bhikkhūhi asammisso. Kasmā? asaṃsaṭṭhavihāritāya. Apica tassa āyasmato rūpaṃ paribhūtaṃ paribhavaṭṭhānīyaṃ puthujjanā ohīḷenti. Thero taṃ jānitvā piṭṭhito piṭṭhito gacchati "mā ime maṃ nissāya apuññaṃ pasaviṃsū"ti. Evaṃ te bhikkhū ca thero ca sāvatthiṃ patvā vihāraṃ pavisitvā yena bhagavā tenupasaṅkamanti. Tena vuttaṃ "tena kho pana samayena āyasmā lakuṇṭakabhaddiyotiādi, tattha dubbaṇṇanti virūpaṃ. Tenassa vaṇṇasampattiyā saṇṭhānasampattiyā ca abhāvaṃ dasseti. Duddasikanti apāsādikadassanaṃ. Tenassa anubyañjanasampattiyā ākārasampattiyā ca abhāvaṃ dasseti. Okoṭimakanti rassaṃ. Iminā ārohasampattiyāThe Pali Atthakatha in Roman Character Volume 26 Page 394. http://84000.org/tipitaka/read/attha_page.php?book=26&page=394&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=8811&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=8811&pagebreak=1#p394
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]