Avasavattanaṭṭhena anattā, evaṃ yadi ayaṃ attā nāma nāpi khandhapañcakavinimutto
koci no cassa no ca siyā na bhaveyya, evaṃ sante no ca me siyā mama
santakaṃ nāma kiñci na bhaveyya. Na bhavissatīti attani attaniye 1- bhavitabbaṃ
yathā cidaṃ nāmarūpaṃ etarahi ca atīte ca attattaniyaṃ 2- suññaṃ, evaṃ na
bhavissati na me bhavissati, anāgatepi khandhavinimutto attā nāma na koci na
me bhavissati na pavattissati, tato eva kiñci palibodhaṭṭhāniyaṃ na me bhavissati
āyatimpi attaniyaṃ nāma na me kiñci bhavissatīti. Iminā tīsu kālesu
"ahan"ti gahetabbassa abhāvato "maman"ti gahetabbassa ca abhāvaṃ dasseti.
Tena catukkoṭikā suññatā pakāsitā hoti.
Anupubbavihārī tattha soti evaṃ tīsupi kālesu attattaniyaṃ suññataṃ tattha
saṅkhāragate anupassanto anukkamena udayabbayañāṇādivipassanāñāṇesu
uppajjamānesu anupubbavipassanāvihāravasena anupubbavihārī samāno. Kāleneva
tare visattikanti so evaṃ vipassanaṃ matthakaṃ pāpetvā ṭhito yogāvacaro
indriyānaṃ paripākagatakālena vuṭṭhānagāminiyā vipassanāya maggena ghaṭitakālena
ariyamaggassa uppattikālena sakalassa bhavattayassa 3- saṃtananato visattikāsaṅkhātaṃ
taṇhaṃ tareyya, vitaritvā tassā paratīre tiṭṭheyyāti adhippāyo.
Iti bhagavā aññāpadesena āyasmato mahākaccānassa arahattappattidīpanaṃ
udānaṃ udānesi.
Aṭṭhamasuttavaṇṇanā niṭṭhitā.
--------------
@Footnote: 1 ka. sati hi attaniyena 2 ka. attaniyaṃ 3 ka. vaṭṭattayassa
The Pali Atthakatha in Roman Character Volume 26 Page 403.
http://84000.org/tipitaka/read/attha_page.php?book=26&page=403&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=9012&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=9012&pagebreak=1#p403