![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.) Page 426.
![]() |
![]() |
Yuganaddhaṃ yojetvā maggaparamparāya kilese khepentassa kāmabhavādīsu namanato "natī"ti laddhanāmā taṇhā arahattamaggakkhaṇe anavasesato na hoti, anuppattidhammataṃ āpāditattā na uppajjatīti attho. Natiyā asatīti arahattamaggena taṇhāya supahīnattā bhavādiatthāya ālayanikantipariyuṭṭhāne asati. Āgatigati na hotīti paṭisandhivasena idha āgati āgamanaṃ cutivasena gati ito paralokagamanaṃ peccabhāvo na hoti nappavattati. Āgatigatiyā asatīti vuttanayena āgatiyā ca gatiyā ca asati. Cutūpapāto na hotīti aparāparaṃ cavanupapajjanaṃ na hoti nappavattati. Asati hi kilesavaṭṭe kammavaṭṭaṃ pacchinnameva, pacchinne ca tasmiṃ kuto vipākavaṭṭassa samabhavo. Tenevāha 1- "cutūpapāte asati nevidha na huran"tiādi. Tattha yaṃ vattabbaṃ, taṃ heṭṭhā bāhiyasutte vitthārato vuttameva. Tasmā tattha vuttanayeneva attho veditabbo. Iti bhagavā idhāpi tesaṃ bhikkhūnaṃ anavasesato vaṭṭadukkhavūpasamahetubhūtaṃ amatamahānibbānassa ānubhāvaṃ sammāpaṭipattiyā pakāsesi. Catutthasuttavaṇṇanā niṭṭhitā. ------------- 5. Cundasuttavaṇṇanā [75] Pañcame mallesūti evaṃnāmake janapade. Mahatā bhikkhusaṃghenāti guṇamahattasaṅkhyāmahattehi mahatā. So hi bhikkhusaṃgho sīlādiguṇavisesayogenāpi mahā tattha sabbapacchimakassa sotāpannabhāvato, saṅkhyāmahattenapi mahā aparicchinnagaṇanattā. Āyusaṅkhārossajjanato paṭṭhāya hi āgatāgatā bhikkhū na pakkamiṃsu. Cundassāti evaṃnāmakassa. Kammāraputtassāti suvaṇṇakāraputtassa, @Footnote: 1 cha.Ma. tenāhaThe Pali Atthakatha in Roman Character Volume 26 Page 426. http://84000.org/tipitaka/read/attha_page.php?book=26&page=426&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=9526&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=9526&pagebreak=1#p426
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]