ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 50.

Vutto hoti, tathāpi yathā anulome yassa yassa paccayadhammassa atthitāya yo
yo paccayuppannadhammo na nirujjhati, 1- pavattati evāti imassa atthassa dassanatthaṃ
"avijjāpaccayā saṅkhārā  .pe. Samudayo hotī"ti vuttaṃ. Evaṃ tappaṭipakkhato
tassa tassa paccayadhammassa abhāvena so so paccayuppannadhammo nirujjhati,
nappavattatīti dassanatthaṃ idha "avijjānirodhā saṅkhāranirodho, saṅkhāranirodhā
viññāṇanirodho viññāṇanirodhā nāmarūpanirodho .pe. Dukkhakkhandhassa
nirodho hotī"ti vuttaṃ, na pana anulome viya kālattayapariyāpannassa
dukkhakkhandhassa nirodhadassanatthaṃ. Anāgatasseva hi ariyamaggabhāvanāya asati
uppajjanārahassa dukkhakkhandhassa ariyamaggabhāvanā nirodho icchitoti ayampi viseso
veditabbo.
      Etamatthaṃ viditvāti yvāyaṃ "avijjānirodhādivasena saṅkhārādikassa
dukkhakkhandhassa nirodho hotī"ti vutto. Sabbākārena etamatthaṃ viditvā. Imaṃ
udānaṃ udānesīti tasmiṃ atthe vidite "avijjānirodhā saṅkhāranirodho"ti evaṃ
pakāsitassa avijjādīnaṃ paccayānaṃ khayassa avabodhānubhāvadīpakaṃ udānaṃ udānesīti attho.
      Tatrāyaṃ saṅkhepattho:- yasmā avijjādīnaṃ paccayadhammānaṃ 2-
anuppādanirodhasaṅkhātaṃ khayaṃ avedi aññāsi paṭivijjhi, tasmā etassa vuttanayena
ātāpino jhāyato brāhmaṇassa vuttappakārā bodhipakkhiyadhammā catusaccadhammā
vā pātubhavanti uppajjanti pakāsenti vā. Atha yā paccayanirodhassa sammā
aviditattā uppajjeyyuṃ pubbe vuttappabhedā kaṅkhā, tā sabbāpi vapayanti
nirujjhantīti. Sesaṃ heṭṭhā vuttanayameva.
                      Dutiyabodhisuttavaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 Sī. uppajjati  2 cha.Ma. paccayānaṃ, khu.u. 25/2/95



The Pali Atthakatha in Roman Character Volume 26 Page 50. http://84000.org/tipitaka/read/attha_page.php?book=26&page=50&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=1113&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=1113&pagebreak=1#p50


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]