Sabbaññutappattisamanantarameva ca aruṇo uggacchīti. Tato teneva pallaṅkena
bodhirukkhamūle sattāhaṃ vītināmento sampattāya pāṭipadarattiyā 1- tīsu yāmesu
vuttanayena paṭiccasamuppādaṃ manasikatvā yathākkamaṃ imāni udānāni udānesi.
Khandhake pana tīsupi vāresu "paṭiccasamuppādaṃ anulomapaṭilomaṃ manasākāsī"ti 2-
āgatattā khandhakaṭṭhakathāyaṃ 3- "tīsupi yāmesu evaṃ manasikatvā paṭhamaṃ udānaṃ
paccayākārapaccavekkhaṇavasena, dutiyaṃ nibbānapaccavekkhaṇavasena 4- tatiyaṃ
maggapaccavekkhaṇavasenāti evaṃ imāni bhagavā udānāni udānesī"ti vuttaṃ, tampi na
virujjhati. Bhagavā hi ṭhapetvā ratanagharasattāhaṃ sesesu chasu sattāhesu antarantarā
dhammaṃ paccavekkhitvā yebhuyyena vimuttisukhapaṭisaṃvedī vihāsi, ratanagharasattāhe pana
abhidhammaparicayavaseneva vihāsīti.
Tatiyabodhisuttavaṇṇanā niṭṭhitā.
----------------
4. Nihuhuṃkasuttavaṇṇanā 5-
[4] Catutthe ajapālanigrodheti tassa kira chāyāyaṃ ajapālā gantvā
nisīdanti, tenassa "ajapālanigrodho "tveva nāmaṃ udapādi. Keci pana "yasmā
tattha vede sajjhāyituṃ asamatthā mahallakabrāhmaṇā pākāraparikkhepayuttāni
nivesanāni katvā sabbe vasiṃsu, tasmā ajapālanigrodhoti nāmaṃ jātan"ti vadanti.
Tatrāyaṃ vacanattho:- na japantīti ajapā, mantānaṃ anajjhāyakāti attho, ajapā
lanti ādiyanti nivāsaṃ etthāti ajapāloti. Yasmā vā majjhantike samaye
anto paviṭṭhe aje attano chāyāya pāleti rakkhati, tasmā `ajapālo'tissa
@Footnote: 1 Sī.Ma. sattamāya rattiyā 2 vi.mahā. 4/1/1 3 vi.A. 3/7 (syā)
@4 Ma. paccayanirodhapaccavekkhaṇavasena 5 cha.Ma. huṃhuṅkasutta... khu.u. 25/4/96
The Pali Atthakatha in Roman Character Volume 26 Page 53.
http://84000.org/tipitaka/read/attha_page.php?book=26&page=53&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=1181&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=1181&pagebreak=1#p53