ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 102.

Annaṃ dātabbanti āha "dakkhiṇeyyesu dakkhiṇan"ti. Ito manussattā
manussattabhāvato cutā paṭisandhivasena saggaṃ gacchanti dāyakā. Kāmakāminoti
kāmetabbānaṃ uḷārānaṃ devabhogānaṃ paṭiladdharūpavibhavena kammunā upagamane
sādhukāritāya kāmakāmino sabbakāmasamaṅgino modanti yathāruci paricārentīti attho.
                       Chaṭṭhasuttavaṇṇanā niṭṭhitā.
                          -------------
                      7. Mettābhāvanāsuttavaṇṇanā
      [27] Sattame yāni kānicīti anavasesapariyādānaṃ opadhikāni
puññakiriyāvatthūnīti tesaṃ niyamanaṃ. Tattha upadhi vuccanti khandhā, upadhissa karaṇaṃ
sīlaṃ etesaṃ, upadhippayojanāni vā opadhikāni. Sampattibhave attabhāvajanakāni
paṭisandhipavattivipākadāyakāni. Puññakiriyāvatthūnīti puññakiriyā ca tā tesaṃ tesaṃ
phalānisaṃsānaṃ vatthūni cāti puññakiriyāvatthūni. Tāni pana saṅkhepato dānamayaṃ
sīlamayaṃ bhāvanāmayanti tividhāni honti. Tattha yaṃ vattabbaṃ, taṃ parato
tikanipātavaṇṇanāyaṃ āvibhavissati. Mettāya cetovimuttiyāti mettābhāvanāvasena
paṭiladdhatikacatukkajjhānasamāpattiyā. "mettā"ti hi vutte upacāropi labbhati
appanāpi, "cetovimuttī"ti pana vutte appanājhānameva labbhati. Taṃ hi
nīvaraṇādipaccanīkadhammato cittassa suṭṭhu vimuttibhāvena cetovimuttīti vuccati.
Kalaṃ nāgghanti soḷasinti mettābrahmavihārassa soḷasabhāgaṃ opadhikāni
puññakiriyāvatthūni na agghanti. Idaṃ vuttaṃ hoti:- mettāya cetovimuttiyā yo
vipāko, taṃ soḷasakoṭṭhāse katvā tato ekaṃ puna soḷasakoṭṭhāse katvā tattha
yo ekakoṭṭhāso, na taṃ aññāni opadhikāni puññakiriyāvatthūni agghantīti.
Adhiggahetvāti abhibhavitvā. Bhāsateti upakkilesavisuddhiyā dippati. Tapateti



The Pali Atthakatha in Roman Character Volume 27 Page 102. http://84000.org/tipitaka/read/attha_page.php?book=27&page=102&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=2230&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=2230&pagebreak=1#p102


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]