ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 122.

Tassa jātijarāpi chinnāva kāraṇassa samugghātitattā tasmā saṃyojanaṃ chindanto
eva jātijarāpi chindati. Tena vuttaṃ "saṃyojanaṃ jātijarāya chetvā"ti. Idheva
sambodhimanuttaraṃ phuseti imasmiṃyeva attabhāve aggamaggaṃ arahattaṃ vā phuse
pāpuṇeyya.
                       Sattamasuttavaṇṇanā niṭṭhitā.
                         --------------
                       8. Paṭhamanakuhanasuttavaṇṇanā
      [35] Aṭṭhame nayidanti ettha naiti paṭisedhe nipāto, tassa
"vussatī"ti iminā sambandho, yakāro padasandhikaro. Idaṃsaddo "ekamidāhaṃ
bhikkhave samayaṃ ukkaṭṭhāyaṃ viharāmi subhagavane sālarājamūle"tiādīsu 1- nipātamattaṃ.
"idaṃ kho taṃ bhikkhave appamattakaṃ oramattakaṃ sīlamattakan"tiādīsu 2- yathāvutte
āsannapaccakkhe āgato.
               "idaṃ hi taṃ jetavanaṃ        isisaṃghanisevitaṃ
                āvutthaṃ dhammarājena      pītisañjananaṃ mamā"ti 3-
ādīsu vakkhamāne āsannapaccakkhe. Idhāpi vakkhamāneyeva āsannapaccakkhe
daṭṭhabbo.
      Brahmacariyasaddo:-
                    "kinte vataṃ kiṃ pana brahmacariyaṃ
                    kissa suciṇṇassa ayaṃ vipāko
                    iddhī jutī balavīriyūpapatti
                    idañca te nāga mahāvimānaṃ.
@Footnote: 1 Ma.mū. 12/501/442   2 dī.Sī. 9/27/12     3 saṃ.sa. 15/48/37



The Pali Atthakatha in Roman Character Volume 27 Page 122. http://84000.org/tipitaka/read/attha_page.php?book=27&page=122&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=2663&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=2663&pagebreak=1#p122


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]