ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 191.

Sāranti dhammasāraṃ, nibbānaṃ. Vuttañhetaṃ "virāgo seṭṭho dhammānaṃ, 1- virāgo
tesaṃ aggamakkhāyatī"ti 2- ca. Tassa dhammasārassa adhigamahetu khaye sabbasaṅkhāraparikkhaye
anupādisesanibbāne ratā. Pahaṃsūti pajahiṃsu. Teti nipātamattaṃ.
Sesaṃ vuttanayameva.
                       Sattamasuttavaṇṇanā niṭṭhitā.
                        ----------------
                       8. Paṭisallānasuttavaṇṇanā
      [45] Aṭṭhame paṭisallānarāmāti tehi tehi sattasaṅkhārehi paṭinivattitvā
sallānaṃ paṭisallānaṃ, ekavihāro ekamantasevitā, kāyavivekoti attho. Taṃ
paṭisallānaṃ ramanti rocantīti paṭisallānarāmā. "paṭisallānārāmā"tipi pāṭho,
yathāvuttaṃ paṭisallānaṃ āramitabbato ārāmo etesanti paṭisallānārāmā.
Viharathāti evaṃbhūtā hutvā viharathāti attho. Paṭisallāne ratā niratā
sammuditāti paṭisallānaratā. Ettāvatā jāgariyānuyogo, tassa nimittabhūtā
vūpakaṭṭhakāyatā ca dassitā. Jāgariyānuyogo sīlasaṃvaro indriyesu guttadvāratā
bhojane mattaññutā satisampajaññanti imehi dhammehi vinā na vattatīti tepi
idha atthato vuttā evāti veditabbā.
      Ajjhattaṃ cetosamathamanuyuttāti attano cittasamathe anuyuttā. Ajjhattaṃ
attanoti ca etaṃ ekatthaṃ, byañjanameva nānaṃ. Bhummatthe cetaṃ samathanti
anusaddayogena upayogavacanaṃ. Anirākatajjhānāti bahi anīhatajjhānā,
avināsitajjhānā vā. Nīharaṇaṃ vināso vāti idaṃ nirākataṃ nāma "thambhaṃ niraṃkatvā
@Footnote: 1 khu.dha. 25/273/64      2 aṅ.catukka 21/34/381, khu.iti. 25/90/309



The Pali Atthakatha in Roman Character Volume 27 Page 191. http://84000.org/tipitaka/read/attha_page.php?book=27&page=191&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=4217&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=4217&pagebreak=1#p191


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]