Nibbāne. Vimuccanti adhimuccanti, etena sacchikiriyābhisamayaṃ dasseti.
Bhavataṇhāparikkhayāti bhavataṇhāya sabbaso khepanā samucchindanto, etena samudayappahānaṃ
dasseti.
Save 1- bhūtaṃ pariñño soti ettha pana saveti 2- nipātamattaṃ. So bhūtapariñño
bhūtassa atikkamanūpāyena maggena bhavataṇhāparikkhayā pariññātakkhandho tato
eva yathābhūte nibbāne adhimutto. Bhavābhaveti khuddake ceva mahante ca,
ucchedādidassane vā vītataṇho bhinnakileso bhikkhu bhūtassa upādānakkhandha-
saṅkhātassa attabhāvassa vibhavā āyatiṃ anuppādā punabbhavaṃ nāgacchati,
apaññattikabhāvameva gacchatīti anupādisesāya nibbānadhātuyā desanaṃ niṭṭhāpesi.
Iti imasmiṃ vagge ekādasame vaṭṭaṃ kathitaṃ, tatiyacatutthapañcamesu
pariyosānasutte ca vaṭṭavivaṭṭaṃ kathitaṃ, sesesupi vivaṭṭamevāti veditabbaṃ.
Dvādasamasuttavaṇṇanā niṭṭhitā.
Paramatthadīpaniyā khuddakanikāyaṭṭhakathāya
itivuttakassa
dukanipātavaṇṇanā niṭṭhitā.
--------------
@Footnote: 1 Ma., ka.sace 2 Ma.,ka. saceti
The Pali Atthakatha in Roman Character Volume 27 Page 205.
http://84000.org/tipitaka/read/attha_page.php?book=27&page=205&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=4522&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=4522&pagebreak=1#p205