ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 237.

Pakaticakkhumato eva hi dibbacakkhu uppajjati, yasmā kasiṇālokaṃ vaḍḍhetvā
dibbacakkhuñāṇassa uppādanaṃ, so ca kasiṇamaṇḍale uggahanimittena vinā
natthīti. Yatoti yadā. Ñāṇanti āsavakkhayañāṇaṃ. Tenevāha "paññācakkhu
anuttaran"ti. Yassa cakkhussa paṭilābhāti yassa ariyassa paññācakkhussa
uppattiyā bhāvanāya sabbasmā vaṭṭadukkhato pamuccati parimuccatīti.
                        Dutiyasuttavaṇṇanā niṭaṭhitā.
                          -------------
                        3. Inadriyasuttavaṇṇanā
      [62] Tatiye indriyānīti adhipateyyaṭṭhena indriyāni. Yāni hi
sahajātadhammesu issarā viya hutvā tehi anuvattitabbāni, tāni indriyāni
nāma. Apica indo bhagavā dhammissaro paramena ca cittissariyena samannāgato,
tena indena sabbapaṭhamaṃ diṭṭhattā adhigatattā paresaṃ ca diṭṭhattā desitattā
vihitattā gocarabhāvanāsevanāhi diṭṭhattā ca indriyāni. Indaṃ vā maggādhigamassa
upanissayabhūtaṃ puññakammaṃ, tassa liṅgānītipi indriyāni.
      Anaññātaññassāmītindriyanti "anamatagge saṃsāre anaññātaṃ anadhigataṃ
amatapadaṃ catusaccadhammameva vā jānissāmī"ti paṭipannassa iminā pubbabhāgena
uppannaṃ indriyaṃ, sotāpattimaggapaññāyetaṃ adhivacanaṃ. Aññindriyanti
ājānanaindriyaṃ. Tatrāyaṃ vacanattho:- ājānāti paṭhamamaggañāṇena diṭṭhamariyādaṃ
anatikkamitvāva jānātīti aññā. Yatheva hi paṭhamamaggapaññā dukkhādīsu
pariññābhisamayādivasena pavattati, tatheva ayampi pavattatīti aññā ca sā
yathāvuttenaṭṭhena indriyaṃ cāti aññindriyaṃ ājānanaṭṭheneva aññassa vā



The Pali Atthakatha in Roman Character Volume 27 Page 237. http://84000.org/tipitaka/read/attha_page.php?book=27&page=237&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=5221&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=5221&pagebreak=1#p237


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]