ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 243.

Nayo. Imāni ca duccaritāni paññattiyā vā kathetabbāni kammapathehi vā.
Tattha paññattiyā tāva kāyadvāre paññattasikkhāpadassa vītikkamo kāyaduccaritaṃ,
vacīdvāre paññattasikkhāpadassa vītikkamo vacīduccaritaṃ, ubhayattha paññattassa
vītikkamo manoduccaritanti ayaṃ paññattikathā. Pāṇātipātādayo pana tisso
cetanā kāyadvārepi vacīdvārepi uppannā 1- kāyaduccaritaṃ, tathā catasso
musāvādādicetanā vacīduccaritaṃ, abhijjhā byāpādo micchādiṭṭhīti tayo
cetanāsampayuttadhammā manoduccaritanti ayaṃ kammapathakathā.
      Gāthāyaṃ kammapathappattoyeva pāpadhammo kāyaduccaritādibhāvena vuttoti
tadaññaṃ pāpadhammaṃ saṅgaṇhituṃ "yañcaññaṃ dosasañhitan"ti vuttaṃ. Tattha dosasañhitanti
rāgādikilesasaṃhitaṃ. Sesaṃ suviññeyyameva
                       pañcamasuttavaṇṇanā niṭṭhitā.
                         --------------
                         6. Sucaritasuttavaṇṇanā
      [65] Chaṭṭhe suṭṭhu caritāni, sundarāni vā caritāni sucaritāni.
Kāyena sucaritaṃ, kāyato vā pavattaṃ sucaritaṃ kāyasucaritaṃ. Sesesupi eseva nayo.
      Idhāpi pana paññattivasena kammapathavasena cāti duvidhā kathā. Tattha
kāyadvāre paññattisikkhāpadassa avītikkamo kāyasucaritaṃ, vacīdvāre
paññattasikkhāpadassa avītikkamo vacīsucaritaṃ, ubhayattha paññattassa avītikkamo
manosucaritanti ayaṃ paññattikathā. Pāṇātipātādīhi pana viramantassa uppannā tisso
cetanāpi viratiyopi kāyasucaritaṃ, musāvādādīhi viramantassa catasso cetanāpi viratiyopi
@Footnote: 1 Sī. kāyadvāre uppannā, su.vi. 3/305/179



The Pali Atthakatha in Roman Character Volume 27 Page 243. http://84000.org/tipitaka/read/attha_page.php?book=27&page=243&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=5353&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=5353&pagebreak=1#p243


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]