Vacīsucaritaṃ, anabhijjhā abyāpādo sammādiṭṭhīti tayo cetanāsampayuttadhammā
manosucaritanti ayaṃ kammapathakathā. Sesaṃ vuttanayameva.
Chaṭṭhasuttavaṇṇanā niṭṭhitā.
--------------
7. Soceyyasuttavaṇṇanā
[66] Sattame soceyyānīti sucibhāvā. Kāyasoceyyanti kāyasucaritaṃ,
vacīmanosoceyyānipi vacīmanosucaritāneva. Tathā hi vuttaṃ "tattha katamaṃ kāyasoceyyaṃ,
pāṇātipātā veramaṇī"tiādi. 1-
Gāthāyaṃ samucchedavasena pahīnasabbakāyaduccaritattā kāyena sucīti kāyasuci.
Soceyyasampannanti paṭippassaddhakilesattā suparisuddhāya soceyyasampattiyā
upetaṃ. Sesaṃ vuttanayameva.
Sattamasuttavaṇṇanā niṭṭhitā.
-------------
8. Moneyyasuttavaṇṇanā
[67] Aṭṭhame moneyyānīti ettha idhalokaparalokaṃ attahitaparahitañca
munātīti muni, kalayāṇaputhujjanena saddhiṃ satta sekkhā arahā ca. Idha pana
arahāva adhippeto. Munino bhāvāti moneyyāni. Arahato kāyavacīmanosamācāRā.
Atha vā munibhāvakarā moneyyapaṭipadādhammā moneyyāni. Tesamayaṃ
vitthāro:-
"tattha katamaṃ kāyamoneyyaṃ, tividhakāyaduccaritassa pahānaṃ
kāyamoneyyaṃ, tividhaṃ kāyasucaritaṃ kāyamoneyyaṃ, kāyārammaṇe ñāṇaṃ
@Footnote: 1 aṅ.tika. 20/121/265
The Pali Atthakatha in Roman Character Volume 27 Page 244.
http://84000.org/tipitaka/read/attha_page.php?book=27&page=244&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=5374&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=5374&pagebreak=1#p244