ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 280.

Kileso uppanno maggena asamūhato. Asaṃsaggena chijjatīti saṃsaggapaṭikkhepena
kāyavivekādinā pubbabhāge chijjitvā puna accantaasaṃsaggena samucchedavivekena
chijjati pahīyati. Ettāvatā saṅkhepato hīnādhimuttiyā samudayo atthaṅgamo ca
dassito hoti.
      Yasmā pana te saṃsaggā te ca kilesā kosajjavasena uppajjanti
ceva vaḍḍhanti ca, na vīriyārambhavasena, tasmā hīnādhimuttike kusīte puggale
vajjetvā kalayāṇādhimuttike āraddhavīriyena sevantena asaṃsaggena saṃsaggajo
vanatho chinditabboti. Yathāvuttamatthaṃ vitthārato dassento kusītasevanāya tāva
ādīnavaṃ pakāsetuṃ "parittaṃ dārun"tiādimāha.
      Tattha parittaṃ dārunti khuddakaṃ kaṭṭhamayaṃ kullaṃ. Yathā sīde mahaṇṇaveti
yathā khuddakaṃ kullaṃ āruhitvā mahāsamuddaṃ taritukāmo tīraṃ appatvā
samuddamajjheyeva sīdeyya, patitvā macchakacchapabhakkho bhaveyya. Evaṃ kusītaṃ āgamma,
sādhujīvīpi sīdatīti evameva kusītaṃ vīriyārambharahitaṃ kilesavasikaṃ puggalaṃ nissāya
tena katasaṃsaggo sādhujīvīpi parisuddhājīvopi parisuddhasīlopi samāno hīnasaṃsaggato
uppannehi kāmavitakkādīhi khajjamāno pāraṃ gantuṃ asamattho saṃsāraṇṇaveyeva
sīdati. Tasmāti yasmā evamanatthāvaho kusītasaṃsaggo, tasmā taṃ āgamma
ālasiyānuyogena kucchitaṃ sīdatīti kusītaṃ, tato eva hīnavīriyaṃ nibbīriyaṃ
akalyāṇamittaṃ parivajjeyya. Ekanteneva pana kāyavivekādīnañceva tadaṅgavivekādīnañca
vasena pavivittehi, tato eva kilesehi ārakattā ariyehi parisuddhehi,
nibbānaṃ paṭipesitattabhāvato pahitattehi ārammaṇalakkhaṇūpanijjhānānaṃ vasena
jhāyanato jhāyīhi sabbakālaṃ paggahitavīriyatāya āraddhavīriyatāya āraddhavīriyehi
paṇḍitehi sappaññehiyeva saha āvaseyya saṃvaseyyāti.
                       Navamasuttavaṇṇanā niṭṭhitā.
                         -------------



The Pali Atthakatha in Roman Character Volume 27 Page 280. http://84000.org/tipitaka/read/attha_page.php?book=27&page=280&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=6164&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=6164&pagebreak=1#p280


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]