ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 286.

            Upahacca mānaṃ majjho     mātaṅgasmiṃ yasassino
            sapārisajjo ucchinno    majjhāraññaṃ tadā ahū"ti. 1-
      Sakkārena ca asakkārena ca abhibhūtā aññatitthiyā nāṭaputtādayo
nidassetabbā.
      Gāthāsu ubhayanti ubhayena sakkārena ca asakkārena ca. Samādhi na
vikampatīti na calati, ekasabhāvena 2- tiṭṭhati. Kassa pana na calatīti āha
"appamādavihārino"ti. 3- Yo pamādakaradhammānaṃ 4- rāgādīnaṃ suṭṭhu pahīnattā
appamādavihārī arahā, tassa. So hi lokadhammehi na vikampati. Sukhumadiṭṭhivipassakanti
phalasamāpattiatthaṃ sukhumāya diṭṭhiyā paññāya abhiṇhaṃ pavattavipassanattā
sukhumadiṭṭhivipassakaṃ. Upādānakkhayārāmanti catunnaṃ upādānānaṃ khayaṃ pariyosānabhūtaṃ
arahattaphalaṃ āramitabbaṃ etassāti upādānakkhayārāmaṃ. Sesaṃ vuttanayameva.
                       Dutiyasuttavaṇṇanā niṭṭhitā.
                         --------------
                        3. Devasaddasuttavaṇṇanā
      [82] Tatiye devesūti ṭhapetvā arūpāvacaradeve ceva asaññadeve ca tadaññesu
upapattidevesu. Devasaddāti devānaṃ pītisamudāhārasaddā. Niccharantīti aññamaññaṃ
allāpasallāpavasena pavattanti. Samayā samayaṃ upādāyāti samayato samayaṃ
paṭicca. Idaṃ vuttaṃ hoti:- yasmiṃ kāle ṭhitā te devā taṃ kālaṃ āgamma
naṃ passissanti, tato taṃ samayaṃ sampattaṃ āgammāti. "samayaṃ samayaṃ upādāyā"ti
ca keci paṭhanti, tesaṃ taṃ taṃ samayaṃ paṭiccāti attho. Yasmiṃ samayeti yadā
"aṭṭhikaṅkalūpamā kāmā"tiādinā 5- "sambādho gharāvāso"tiādinā 6- ca kāmesu
@Footnote: 1 khu.jā. 28/92/41 (syā)    2 Sī. ekaggabhāveva, ka. ekaggabhāvova
@3 Sī. appamāṇavihārinoti        4 Sī. pamāṇakaradhammānaṃ
@5 vi.mahāvi. 2/417/306-7, Ma.mū. 12/234/198
@6 dī.Sī. 9/191/63, saṃ.ni. 16/155/210



The Pali Atthakatha in Roman Character Volume 27 Page 286. http://84000.org/tipitaka/read/attha_page.php?book=27&page=286&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=6300&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=6300&pagebreak=1#p286


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]