ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 311.

Āgatattā viseso labbhati, idhāpi sabbasaṅgāhikā asambhinnāti dve kathā
vuttanayeneva veditabbā. Sesaṃ suviññeyyameva.
      Gāthāsu vitakkayeti vitakkeyya. Nirākareti attano santānato nīhareyya
vinodeyyāti attho. Save vitakkāni vicāritāni, sameti vuṭṭhīva rajaṃ samūhatanti
yathā nāma gimhānaṃ pacchime māse paṭhaviyaṃ samūhataṃ samantato uṭṭhitaṃ rajaṃ
mahato akālameghassa vassato vuṭṭhi ṭhānaso vūpasameti, evameva so yogāvacaro
vitakkāni micchāvitakke ca vicāritāni taṃsampayuttavicāre ca sameti vūpasameti
samucchindati. Tathābhūto ca vitakkūpasamena cetasā sabbesaṃ micchāvitakkānaṃ
upasamanato vitakkūpasamena ariyamaggacittena idheva diṭṭheva dhamme santipadaṃ
nibbānaṃ samajjhagā samadhigato hotīti.
                       Aṭṭhamasuttavaṇṇanā niṭṭhitā.
                         --------------
                       9. Antarāmalasuttavaṇṇanā
      [88] Navame antarā malāti ettha antarāsaddo:-
          "nadītīresu saṇṭhāne      sabhāsu rathiyāsu ca
           janā saṅgamma mantenti   mañca tañca kimantaran"tiādīsu 1-
kāraṇe āgato. "addasā maṃ bhante aññatarā itthī vijjantarikāya bhājanaṃ
dhovantī"tiādīsu 2- khaṇe. "apicānaṃ tapodā dvinnaṃ mahānirayānaṃ antarikāya
āgacchatī"ādīsu 3- vivare.
          "pītavatthe pītadhaje       pītālaṅkārabhūsite
           pītantarāhi vaggūhi       apiḷandhāva sobhasī"tiādīsu 4-
@Footnote: 1 saṃ.sa. 15/228/242       2 Ma.Ma. 13/149/122
@3 vi.mahāvi. 1/231/164     4 khu.vimāna. 26/658/63



The Pali Atthakatha in Roman Character Volume 27 Page 311. http://84000.org/tipitaka/read/attha_page.php?book=27&page=311&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=6865&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=6865&pagebreak=1#p311


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]