"catukkaṇṇo catudvāro vibhatto bhāgaso mito
ayopākārapariyanto ayasā paṭikujjito.
Tassa ayomayā bhūmi jalitā tejasā yutā
samantā yojanasataṃ pharitvā tiṭṭhati sabbadā"ti. 1-
Aduṭṭhassāti aduṭṭhacittassa. Dubbheti dusseyya. Tameva pāpaṃ phusatīti
tameva aduṭṭhadubbhiṃ pāpapuggalaṃ pāpaṃ nihīnaṃ pāpaphalaṃ phusati pāpuṇāti
abhibhavati. Bhesmāti vipulabhāvena gambhīrabhāvena ca bhiṃsāpento viya,
vipulagambhīroti attho. Vādenāti dosena. Vihiṃsatīti bādhati āsādeti.
Vādo tamhi na rūhatīti tasmiṃ tathāgate parena āropiyamāno doso na
rūhati na tiṭṭhati visakumbho viya samuddassa, na tassa vikāraṃ janetīti
attho.
Evaṃ chahi gāthāhi pāpicchatādisamannāgatassa nirayūpagabhāvadassanena
dukkhato aparimuttataṃ dassetvā idāni tappaṭipakkhadhammasamannāgatassa dukkhakkhayaṃ
dassento "tādisaṃ mittan"ti osānagāthamāha. Tassattho:- yassa sammā
paṭipannassa maggānugo paṭipattimaggaṃ anugato sammā paṭipanno
appicchatādiguṇasamannāgamena sakalassa vaṭṭadukkhassa 2- khayaṃ pariyosānaṃ pāpuṇeyya,
tādisaṃ buddhaṃ vā buddhasāvakaṃ vā paṇḍito sappañño attano mittaṃ kubbetha
tena mettikaṃ kareyya, tañca seveyya tameva payirupāseyyāti.
Iti imasmiṃ vagge chaṭṭhasattamasuttesu vivaṭṭaṃ kathitaṃ, itaresu
vaṭṭavivaṭṭaṃ kathitaṃ.
Dasamasuttavaṇṇanā niṭṭhitā.
Catutthavaggavaṇṇanā niṭṭhitā.
--------------
@Footnote: 1 Ma.u. 14/250/218, aṅ.tika. 20/36/136, khu.peta. 26/694-5/241,
@khu.jā. 28/92/40 (syā) 2 cha.Ma. sakalavaṭaṭadukkhasusa
The Pali Atthakatha in Roman Character Volume 27 Page 319.
http://84000.org/tipitaka/read/attha_page.php?book=27&page=319&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=7045&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=7045&pagebreak=1#p319