Velāmadānavessantaradānamahāvijitayaññasadisā āmisayāgā veditabbā,
mahāsamayasuttamaṅgalasuttacūḷarāhulovādasuttasamacittasuttadesanādayo dhammayāgā. Sesaṃ
heṭṭhā vuttanayameva.
Gāthāyaṃ ayajīti adāsi. Amaccharīti sabbamacchariyānaṃ bodhimūleyeva suppahīnattā
maccherarahito. Sabbasattānukampīti mahākaruṇāya sabbasatte piyaputtaṃ viya
anuggaṇhaṇasīlo. Vuttañhetaṃ 1- :-
"vadhake devadatte ca core aṅgulimālake
dhanapāle rāhule ceva samacitto mahāmunī"ti. 2-
Sesaṃ suviññeyyameva.
Paṭhamasuttavaṇṇanā niṭṭhitā.
-----------------
2. Sulabhasuttavaṇṇanā
[101] Dutiye appānīti parittāni. Sulabhānīti sukhena laddhabbāni,
yattha katthaci vā sakkā hoti laddhuṃ. Anavajjānīti vajjarahitāni niddosāni
āgamanasuddhito kāyamaṇḍanādikilesavatthubhāvābhāvato ca. Tattha sulabhatāya
pariyesanadukkhassa abhāvo dassito, appatāya pariharaṇadukkhassāpi abhāvo dassito,
anavajjatāya agarahitabbatāya bhikkhusāruppabhāvo dassito hoti. Appatāya vā
parittāsassa avatthutā. Sulabhatāya gedhāya avatthutā, 3- anavajjatāya ādīnavavasena
nissaraṇapaññāya vatthutā dassitā hoti. Appatāya vā lābhena na
somanassaṃ janayanti, sulabhatāya alābhena na domanassaṃ janayanti, anavajjatāya
vippaṭisāranimittaṃ aññāṇūpekkhaṃ na janayanti avippaṭisāravatthubhāvato.
@Footnote: 1 cha.Ma. sabbabhūtānukampīti 2 khu.apa. 32/585/68 3 Ma. lobhādiavatthutā
The Pali Atthakatha in Roman Character Volume 27 Page 367.
http://84000.org/tipitaka/read/attha_page.php?book=27&page=367&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=8132&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=8132&pagebreak=1#p367