ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 399.

Maggapaṭipāṭiyā arahattamaggañāṇasaṅkhātaṃ nibbānasaṅkhātañca anuttaraṃ sambodhiṃ
phuṭṭhuṃ adhigantuṃ bhabbo samatthoti.
                     Ekādasamasuttavaṇṇanā niṭṭhitā.
                        ----------------
                       12. Sampannasīlasuttavaṇṇanā
      [111] Dvādasame sampannasīlāti ettha tividhaṃ sampannaṃ
paripuṇṇasamaṅgīmadhuravasena. Tesu:-
            "sampannaṃ sālikedāraṃ    suvā bhuñjanti kosiya
             paṭivedemi te brahme  na ne vāretumussahe"ti 1-
ettha paripuṇṇattho sampannasaddo. "iminā pātimokkhasaṃvarena upeto hoti
samupeto upagato samupagato sampanno samannāgato"ti 2- ettha samaṅgibhāvattho
sampannasaddo. "imissā bhante mahāpaṭhaviyā heṭṭhimatalaṃ sampannaṃ, seyyathāpi
khuddamadhuṃ anīlakaṃ, evamassādan"ti 3- ettha madhurattho sampannasaddo. Idha pana
paripuṇṇatthepi samaṅgibhāvepi vaṭṭati, tasmā sampannasīlāti paripuṇṇasīlā
hutvātipi, sīlasamaṅgino hutvātipi evamettha attho veditabbo.
      Tattha "paripuṇṇasīlā"ti iminā atthena khettadosavigamena khettapāripūri
viya paripuṇṇaṃ nāma hoti. Tena vuttaṃ "khettadosavigamena khettapāripūri viya
sīladosavigamena sīlapāripūri vuttā"ti. "sīlasamaṅgino"ti iminā panatthena sīlena
samaṅgībhūtā samodhānagatā samannāgatā hutvā viharathāti vuttaṃ hoti. Tattha dvīhi
kāraṇehi sampannasīlatā hoti sīlavapattiyā ādīnavadassane, sīlasampattiyā
ānisaṃsadassanena ca. Tadubhayampi visuddhimagge 4- vuttanayena veditabbaṃ. Tattha
@Footnote: 1 khu.jā. 27/1872/366 (syā)       2 abhi.vi. 35/511/296
@3 vi.mahā. 1/17/8                 4 visuddhi. 1/67-72 (syā)



The Pali Atthakatha in Roman Character Volume 27 Page 399. http://84000.org/tipitaka/read/attha_page.php?book=27&page=399&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=8853&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=8853&pagebreak=1#p399


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]