ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 55.

Idhādhippetoti. Mūḷhāseti kusalākusalasāvajjānavajjādibhede attano hitāhite
sammūḷhā. Sesaṃ vuttanayameva.
                       Tatiyasuttavaṇṇanā niṭṭhitā.
                         --------------
                        4. Kodhasuttavaṇṇanā
       [4] Catutthe kodhanti dosaṃ. Doso eva hi kodhapariyāyena bujjhanakānaṃ
puggalānaṃ ajjhāsayavasena evaṃ vutto. Tasmā dutiyasutte vuttanayenevettha
attho veditabbo. Apica kujjhanalakkhaṇo kodho, aghātakaraṇaraso, cittassa
byāpattibhāvapaccupaṭṭhāno, cetaso pūtibhāvoti 1- daṭṭhabboti ayampi viseso
veditabbo.
                       Catutthasuttavaṇṇanā niṭṭhitā.
                         --------------
                         5. Makkhasuttavaṇṇanā
       [5] Pañcame makkhanti paraguṇamakkhanaṃ. Yadipi hi so gūthaṃ gahetvā paraṃ
paharanto viya attano karaṃ paṭhamataraṃ makkhatiyeva. Tathāpi paresaṃ guṇamakkhanādhippāyena
pavattetabbatāya "paraguṇamakkhano"ti vuccati. Tathā hi so udakapuñchanamiva viya
nhātassa sarīragataṃ udakaṃ paresaṃ guṇe makkheti puñchati vināseti, parehi hi
katānaṃ mahantānampi kārānaṃ khepanato dhaṃsanato makkhoti vuccati. So
paraguṇamakkhaṇalakkhaṇo, tesaṃ vināsanaraso, tadavacchādanapaccupaṭṭhāno. Atthato pana
paresaṃ guṇamakkhanākārena pavatto domanassasahagatacitatuppādoti daṭṭhabbaṃ.
Pajahathāti tattha vuttappabhedaṃ dosaṃ ca vuttanayaṃ ādīnavaṃ pahāne cassa ānisaṃsaṃ
@Footnote: 1 Sī. pūtibhāvapadaṭaṭhānoti



The Pali Atthakatha in Roman Character Volume 27 Page 55. http://84000.org/tipitaka/read/attha_page.php?book=27&page=55&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=1202&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=1202&pagebreak=1#p55


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]