ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 69.

Vītataṇho anādāno, sato bhikkhu paribbajeti evaṃ tīhi pariññāhi
parijānanto vipassanaṃ vaḍḍhetvā maggapaṭipāṭiyā taṇhaṃ vigamento aggamaggena
sabbaso vītataṇho, vigatataṇho, tato eva catūsu upādānesu kassacipi abhāvena
āyatiṃ paṭisandhisaṅkhātassa vā ādānassa abhāvena anādāno, sativepullappattiyā
sabbattha satokāritāya sato bhinnakileso bhikkhu paribbaje careyya,
khandhaparinibbānena vā saṅkhārappattito apagaccheyyāti attho.
                       Pañcamasuttavaṇṇanā niṭṭhitā.
                          -------------
                        6. Paṭhamasekhasuttavaṇṇanā
      [16] Chaṭṭhe sekhassāti ettha kenaṭṭhena sekho? sekkhadhammapaṭilābhato
sekho. Vuttañhetaṃ:-
           "kittāvatā nu kho bhante sekho hotīti, idha bhikkhu sekhāya
      sammādiṭṭhiyā samannāgato hoti .pe. Sekhena sammāsamādhinā
      samannāgato hoti. Ettāvatā kho bhikkhu sekho hotī"ti. 1-
    Apica sikkhatīti sekho. Vuttampi cetaṃ:-
           "sikkhatīti kho bhikkhu tasmā sekhoti vuccati. Kiñca sikkhati,
      adhisīlampi sikkhati, adhicittampi sikkhati, adhipaññampi sikkhati, sikkhatīti
      kho bhikkhu tasmā sekhoti vuccatī"ti. 2-
    Yopi kalyāṇaputhujjano anulomapaṭipadāya paripūrakārī sīlasampanno indriyesu
guttadvāro bhojane mattaññū jāgariyānuyogamanuyutto pubbarattāpararattaṃ
@Footnote: 1 saṃ.mahā. 19/13/11     2 aṅ.tika. 20/86/225



The Pali Atthakatha in Roman Character Volume 27 Page 69. http://84000.org/tipitaka/read/attha_page.php?book=27&page=69&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=1495&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=1495&pagebreak=1#p69


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]