ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 73.

Paṭivijjhanto, maggaṃ bhāvanāpaṭivedhena paṭivijjhanto, sabbaṃ kusalaṃ
bhāveti, ariyamaggo hi nippariyāyato kucchitasalanādiatthena kusalo, tasmiṃ ca
bhāvite sabbepi kusalā anavajjabodhipakkhiyadhammā bhāvanāpāripūriṃ gacchantīti.
Evaṃ yoniso manasikaronto akusalaṃ pajahati, kusalaṃ bhāveti. Tathā hi vuttaṃ
"idaṃ dukkhanti yoniso manasikaroti, ayaṃ dukkhasamudayoti yoniso manasikarotī"tiādi.
1- Aparampi vuttaṃ "yonisomanasikārasampannassetaṃ bhikkhave bhikkhuno pāṭikaṅkhaṃ
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. 2-
      Yoniso manasikāroti gāthāya ayaṃ saṅkhepattho:- sikkhati, sikkhāpadāni
tassa atthi, sikkhanasīloti vā sekho. Saṃsāre bhayaṃ ikkhatīti bhikkhu. Tassa
sekhassa bhikkhuno uttamatthassa arahattassa pattiyā adhigamāya yathā yoniso
manasikāro, evaṃ bahukāro bahūpakāro añño koci dhammo natthi. Kasmā?
yasmā yoniso upāyena manasikāraṃ purakkhatvā padahaṃ catubbidhasammappadhānavasena
padahanto khayaṃ dukkhassa pāpuṇe saṅkilesavaṭṭadukkhassa parikkhayaṃ pariyosānaṃ
nibbānaṃ pāpuṇe adhigaccheyya, tasmā yoniso manasikāro bahukāroti.
                        Chaṭṭhasuttavaṇṇā niṭṭhitā.
                          ------------
                        7. Dutiyasekhasuttavaṇṇanā
      [17] Sattame bāhiranti ajjhattasantānato bahi bhavaṃ. Kalyāṇamittatāti
yassa sīlādiguṇasampanno aghassa ghātā hitassa vidhātā sabbākārena
upakārako mitto hoti, so puggalo kalyāṇamitto, tassa bhāvo kalyāṇamittatā.
Tatrāyaṃ kalyāṇamitto pakatiyā saddhāsampanno hoti sīlasampanno sutasampanno
@Footnote: 1 Ma.mū. 12/21/13     2 saṃ.mahā. 19/55/24



The Pali Atthakatha in Roman Character Volume 27 Page 73. http://84000.org/tipitaka/read/attha_page.php?book=27&page=73&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=1583&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=1583&pagebreak=1#p73


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]