ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 76.

      Gāthāya sappatissoti paṭissavasaṅkhātena saha paṭissenāti sappatisso,
kalyāṇamittassa ovādaṃ sirasā sampaṭicchako subbacoti attho. Atha vā hitasukhe
patiṭṭhāpanena pati isetīti patisso, ovādadāyako. Garuādarayogena tena
patissena saha vattatīti sappatisso, garūsu garucittīkārabahulo. Sagāravoti
chabbidhenapi gāravena yutto. Karaṃ mittānaṃ vacananti kalyāṇamittānaṃ ovādaṃ
karonto yathovādaṃ paṭipajjanto. Sampajānoti sattaṭṭhāniyena sampajaññena
samannāgato. Patissatoti kammaṭṭhānaṃ phātiṃ gametuṃ samatthāya satiyā patissato
satokārī. Anupubbenāti sīlādivisuddhipaṭipāṭiyā, tattha ca vipassanāpaṭipāṭiyā
ceva maggapaṭipāṭiyā ca. Sabbasaṃyojanakkhayanti kāmarāgasaṃyojanādīnaṃ sabbesaṃ
saṃyojanānaṃ khepanato sabbasaṃyojanakkhayasaṅkhātassa ariyamaggassa pariyosānabhūtaṃ
arahattaṃ tassa ārammaṇabhūtaṃ nibbānameva vā. Pāpuṇe adhigaccheyyāti attho.
Iti imesu dvīsu suttesu ariyamaggādhigamassa satthārā padhānaṅgaṃ nāma gahitanti
veditabbaṃ.
                       Sattamasuttavaṇṇanā niṭṭhitā.
                          -------------
                        8. Saṃghabhedasuttavaṇṇanā
      [18] Aṭṭhame ekadhammoti katamo ayaṃ suttanikkhepo? aṭṭhuppattiko.
Tatrāyaṃ saṅkhepakathā:- devadatto hi ajātasattuṃ duggahaṇaṃ gāhāpetvā tassa
pitaraṃ rājānaṃ bimbisāraṃ tena mārāpetvāpi abhimāre payojetvāpi silāpavijjhanena
ruhiruppādakammaṃ 1- katvāpi na tāvatā pākaṭo jāto, nāḷāgiriṃ vissajjetvā
pana pākaṭo jāto. Atha mahājano "evarūpampi nāma pāpaṃ gahetvā rājā
@Footnote: 1 cha.Ma. lohituppādakammaṃ



The Pali Atthakatha in Roman Character Volume 27 Page 76. http://84000.org/tipitaka/read/attha_page.php?book=27&page=76&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=1651&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=1651&pagebreak=1#p76


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]