ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 80.

Saṃghabhedena bhinditvā. Kappanti āyukappaṃ. So panettha antarakappova. Nirayamhīti
avīcimahānirayamhi.
                       Aṭṭhamasuttavaṇṇanā niṭṭhitā.
                         --------------
                       9. Saṃghasāmaggīsuttavaṇṇanā
      [19] Navame ekadhammoti eko kusaladhammo anavajjadhammo, "ayaṃ
dhammo, nāyaṃ dhammo"tiādinā sace saṃghe vivādo uppajjeyya, tattha dhammakāmena
viññunā iti paṭisañcikkhitabbaṃ "ṭhānaṃ kho panetaṃ vijjati, yadidaṃ vivādo
vaḍḍhamāno saṃgharājiyā vā saṃghabhedāya vā saṃvatteyyā"ti. Sace taṃ adhikaraṇaṃ
attanā paggahetvā ṭhito, aggiṃ akkantena viya sahasā tato oramitabbaṃ.
Atha parehi taṃ paggahitaṃ sayaṃ cetaṃ sakkoti vūpasametuṃ, ussāhajāto hutvā
dūrampi gantvā tathā paṭipajjitabbaṃ, yathā taṃ vūpasammati. Sace pana sayaṃ na
sakkoti, so ca vivādo uparūpari vaḍḍhateva, na vūpasammati. Ye tattha patirūpā
sikkhākāmā sabrahmacārino, te ussāhetvā yena dhammena yena vinayena
yena satthusāsanena taṃ adhikaraṇaṃ yathā vūpasammati, tathā vūpasametabbaṃ evaṃ
vūpasamentassa yo saṃghasāmaggikaro kusalo dhammo, ayamettha ekadhammoti
adhippeto. So hi ubhatopakkhiyānaṃ dveḷhakajātānaṃ bhikkhūnaṃ, tesaṃ anuvattanavasena
ṭhitānaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ tesaṃ ārakkhadevatānaṃ yāva
devabrahmānampi uppajjanārahaṃ ahitaṃ dukkhāvahaṃ saṅkilesadhammaṃ apanetvā
mahato puññarāsissa kusalābhisandassa hetubhāvato sadevakassa lokassa hitasukhāvaho
hoti. Tena vuttaṃ "ekadhammo bhikkhave loke uppajjamāno uppajjati
bahujanahitāyā"tiādi. Tassattho anantarasutte vuttavipariyāyena veditabbo.
Saṃghassa sāmaggīti saṃghassa samaggabhāvo bhedābhāvo ekakammatā ekuddesatā ca.



The Pali Atthakatha in Roman Character Volume 27 Page 80. http://84000.org/tipitaka/read/attha_page.php?book=27&page=80&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=1741&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=1741&pagebreak=1#p80


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]