Dukkhassa gati paṭisaraṇanti duggati, dosabahulattā vā duṭṭhena kammunā
nibbattā gatītipi duggati. Vivasā nipatanti ettha dukkaṭakammakārino, vinassantā
vā ettha nipatanti sambhijjamānaṅgapaccaṅgāti vinipāto. Natthi ettha
assādasaññito ayoti nirassādaṭṭhena nirayo. Atha vā apāyaggahaṇena
tiracchānayoni vuccati. Tiracchānayoni hi apāyo sugatito apetattā, na duggati
mahesakkhānaṃ nāgarājādīnaṃ sambhavato. Duggatiggahaṇena pettivisayo. So hi
apāyo ceva duggati ca sugatito apetattā dukkhassa ca gatibhūtattā, na
vinipāto asurasadisaṃ avinipātattā. Vinipātaggahaṇena asurakāyo. So hi
yathāvuttenatthena apāyo ceva duggati ca, sabbasampattisamussayehi vinipatitattā
vinipātoti ca vuccati. Nirayaggahaṇena avīciādi anekappakāro nirayova vuccati.
Idha pana sabbapadehipi nirayova vutto. Upapajjantīti paṭisandhiṃ gaṇhanti.
Gāthāsu paṭhamagāthā saṅgītikāle dhammasaṅgāhakattherehi ṭhapitā. Ñatvānāti
pubbakālakiriyā. Ñāṇapubbakaṃ hi byākaraṇaṃ. Hetuattho vā tvāsaddo yathā
"sīhaṃ disvā bhayaṃ hotī"ti, jānanahetūti attho. Buddho bhikkhūna santiketi
buddho bhagavā attano santike bhikkhūnaṃ etaṃ parato dvīhi gāthāhi vuccamānaṃ
atthaṃ byākāsi. Sesaṃ vuttanayameva.
Dasamasuttavaṇṇanā niṭṭhitā.
Dutiyavagugavaṇṇanā niṭṭhitā.
------------
The Pali Atthakatha in Roman Character Volume 27 Page 83.
http://84000.org/tipitaka/read/attha_page.php?book=27&page=83&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=1809&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=1809&pagebreak=1#p83