ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 98.

Sayaṃ vā nibbānaṃ maggatīti maggo. Tato eva dukkhassa upasamaṃ nirodhaṃ
gacchatīti dukkhūpasamagāmī. Yato sammappaññāya passatīti sambandho.
      Sa sattakkhattuṃ paramaṃ, sandhāvitvāna puggaloti so evaṃ catusaccadassāvī
ariyapuggalo sotāpanno sabbamudindriyo samāno sattavāraparamaṃyeva bhavādīsu
aparāparuppattivasena sandhāvitvā saṃsaritvā. Ekabījī kolaṅkolo sattakkhattuparamoti
indriyānaṃ tikkhamajjhimamudubhāvena tayo hi sotāpannā. Tesu sabbamudindriyassa
vasenidaṃ vuttaṃ "sa sattakkhattuṃ paramaṃ, sandhāvitvānā"ti. Dukkhassantakaro hotīti
vaṭṭadukkhassa antakaro pariyosānakaro hoti. Kathaṃ? sabbasaññojanakkhayāti
anupubbena aggamaggaṃ adhigantvā niravasesānaṃ saṃyojanānaṃ khepanāti
arahattaphaleneva desanāya kūṭaṃ gaṇhi.
                       Catutthasuttavaṇṇanā niṭṭhitā.
                          -------------
                        5. Musāvādasuttavaṇṇanā
      [25] Pañcame ekadhammaṃ atītassāti kā uppatti? bhagavato bhikkhusaṃghassa
ca mahālābhasakkāro uppajjati, titthiyānaṃ parihāyi. Te hatalābhasakkārā nippabhā
nittejā issāpakatā ciñcamāṇavikaṃ nāma paribbājikaṃ uyyojesuṃ "ehi tvaṃ
bhagini, samaṇaṃ gotamaṃ abhūtena abbhācikkhassū"ti. Sā bhagavantaṃ catuparisamajjhe
dhammaṃ desentaṃ upagantvā abhūtena abbhācikkhitvā sakkenassā abhūtabhāve
pakāsite mahājanena "dhi kāḷakaṇṇī"ti vihārato nikkaḍḍhāpitā paṭhaviyā
vivare dinne avīcijālānaṃ indhanaṃ hutvāva avīciniraye nibbatti, bhiyyoso
mattāya titthiyānaṃ lābhasakkāro parihāyi. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ



The Pali Atthakatha in Roman Character Volume 27 Page 98. http://84000.org/tipitaka/read/attha_page.php?book=27&page=98&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=2142&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=2142&pagebreak=1#p98


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]