![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.) Page 98.
![]() |
![]() |
Sayaṃ vā nibbānaṃ maggatīti maggo. Tato eva dukkhassa upasamaṃ nirodhaṃ gacchatīti dukkhūpasamagāmī. Yato sammappaññāya passatīti sambandho. Sa sattakkhattuṃ paramaṃ, sandhāvitvāna puggaloti so evaṃ catusaccadassāvī ariyapuggalo sotāpanno sabbamudindriyo samāno sattavāraparamaṃyeva bhavādīsu aparāparuppattivasena sandhāvitvā saṃsaritvā. Ekabījī kolaṅkolo sattakkhattuparamoti indriyānaṃ tikkhamajjhimamudubhāvena tayo hi sotāpannā. Tesu sabbamudindriyassa vasenidaṃ vuttaṃ "sa sattakkhattuṃ paramaṃ, sandhāvitvānā"ti. Dukkhassantakaro hotīti vaṭṭadukkhassa antakaro pariyosānakaro hoti. Kathaṃ? sabbasaññojanakkhayāti anupubbena aggamaggaṃ adhigantvā niravasesānaṃ saṃyojanānaṃ khepanāti arahattaphaleneva desanāya kūṭaṃ gaṇhi. Catutthasuttavaṇṇanā niṭṭhitā. ------------- 5. Musāvādasuttavaṇṇanā [25] Pañcame ekadhammaṃ atītassāti kā uppatti? bhagavato bhikkhusaṃghassa ca mahālābhasakkāro uppajjati, titthiyānaṃ parihāyi. Te hatalābhasakkārā nippabhā nittejā issāpakatā ciñcamāṇavikaṃ nāma paribbājikaṃ uyyojesuṃ "ehi tvaṃ bhagini, samaṇaṃ gotamaṃ abhūtena abbhācikkhassū"ti. Sā bhagavantaṃ catuparisamajjhe dhammaṃ desentaṃ upagantvā abhūtena abbhācikkhitvā sakkenassā abhūtabhāve pakāsite mahājanena "dhi kāḷakaṇṇī"ti vihārato nikkaḍḍhāpitā paṭhaviyā vivare dinne avīcijālānaṃ indhanaṃ hutvāva avīciniraye nibbatti, bhiyyoso mattāya titthiyānaṃ lābhasakkāro parihāyi. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃThe Pali Atthakatha in Roman Character Volume 27 Page 98. http://84000.org/tipitaka/read/attha_page.php?book=27&page=98&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=2142&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=2142&pagebreak=1#p98
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]