ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 99.

"āvuso ciñcamāṇavikā evaṃ uḷāraguṇaṃ aggadakkhiṇeyyaṃ sammāsambuddhaṃ abhūtena
akkositvā mahāvināsaṃ pattā"ti. Satthā āgantvā "kāya nuttha bhikkhave etarahi
kathāya sannisinnā"ti pucchitvā "imāya nāmā"ti vutte "na bhikkhave idāneva,
pubbepi sā maṃ abhūtena akkositvā mahāvināsaṃ pattāyevā"ti mahāpadumajātakampi
vitthāretvā upari dhammaṃ desento imissā aṭṭhuppattiyā "ekadhammamatītassā"ti
imaṃ suttaṃ desesi.
      Tattha ekadhammanti ekaṃ vacīsaccasaṅkhātaṃ dhammaṃ. Atītassāti yā sā
aṭṭha anariyavohāre vajjetvā aṭṭhaariyavohāresu patiṭṭhāpanatthaṃ "saccaṃ bhaṇe
na alikan"ti ariyehi ṭhapitā mariyādā, taṃ atikkamitvā ṭhitassa. Puriso eva
puggaloti purisapuggalo, tassa. Akaraṇīyanti kātuṃ asakkuṇeyyaṃ. Sampajānamusāvādī
hi puggalo kiñci pāpakammaṃ katvā "idaṃ nāma tayā katan"ti vutte "na mayā
katan"ti musāvādeneva pariharissati. 1- Evañca paṭipajjanto kiñci pāpakammaṃ
karotiyeva, na tattha lajjati saccamariyādāya samatikkantattā. Tena vuttaṃ "katamaṃ
ekadhammaṃ, yadidaṃ bhikkhave sampajānamusāvādo"ti.
      Gāthāyaṃ musāvādissāti musā abhūtaṃ atacchaṃ paresaṃ viññāpanavasena
vadanasīlassa. Yassa dasasu vacanesu ekampi saccaṃ natthi, evarūpe vattabbameva
natthi. Jantunoti sattassa. Satto hi jāyanaṭṭhena "jantū"ti vuccati.
Vitiṇṇaparalokassāti vissaṭṭhaparalokassa. Īdiso hi manussasampatti devalokasampatti
avasāne nibbānasampattīti imā tissopi sampattiyo na passati. Natthi pāpanti
tassa tādisassa idaṃ nāma pāpaṃ na kattabbanti natthīti.
                       Pañcamasuttavaṇṇanā niṭṭhitā.
                        -----------------
@Footnote: 1 Sī. parihāpeti



The Pali Atthakatha in Roman Character Volume 27 Page 99. http://84000.org/tipitaka/read/attha_page.php?book=27&page=99&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=2163&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=2163&pagebreak=1#p99


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]