Pāpabhikkhuṃ disvā. Tatthāyaṃ yojanā:- ete ca paṭivijjhi yo gahaṭṭho sutavā
ariyasāvako sappañño tassa tāya paññāya sabbe "netādisā"ti ñatvā
viharato iti disvā na hāpeti saddhā, evaṃ pāpakammaṃ karontaṃ pāpabhikkhuṃ
disvāpi na hāpeti na hāyati nassati saddhāti.
Evaṃ imāya gāthāya tesaṃ abyāmissībhāvaṃ dīpetvā idāni iti disvāpi
"sabbe netādisā"ti jānantaṃ ariyasāvakaṃ pasaṃsanto āha "kathaṃ hi duṭṭhenā"ti
tassa sambandho:- etadeva ca kathañhi yuttaṃ sutavato ariyasāvakassa,
yadidaṃ ekaccaṃ pāpaṃ karontaṃ iti disvāpi sabbe "netādisā"ti jānanaṃ.
Kiṃkāraṇā 1- ? kathañhi duṭṭhena asampaduṭṭhaṃ, suddhaṃ asuddhena samaṃ kareyyāti.
Tassattho:- kathaṃ hi sutavā ariyasāvako sappañño sīlavipattiyā duṭṭhena maggadūsinā
aduṭṭhaṃ itaraṃ samaṇaṃ taṃsadisamattameva parisuddhaṃ kāyasamācāratādīhi 2- asuddhena
pacchimena vohāramattakasamaṇena samaṃ kareyya sadisanti jāneyyāti.
Suttapariyosāne upāsakassa maggo vā phalaṃ vā na kathitaṃ. Kaṅkhāmattameva
hi tassa pahīnanti.
Paramatthajotikāya khuddakaṭṭhakathāya
suttanipātavaṇṇanāya
cundasuttavaṇṇanā niṭṭhitā.
6. Parābhavasuttavaṇṇanā
evamme sutanti parābhavasuttaṃ. Kā uppatti? maṅgalasuttaṃ kira sutvā
devānaṃ etadahosi "bhagavatā maṅgalasutte sattānaṃ vuḍḍhiñca sotthiñca
@Footnote: 1 Sī.,ka. kiṃkāraṇaṃ 2 i. itaraṃ samaṇattayaṃ suddhaṃ samaṇattayameva parisuddhakāyasamācāra-
@ tādīhi, cha.Ma. itaraṃ samaṇattayaṃ, suddhaṃ samaṇattayamevaṃ aparisuddhakāyasamācāratādīhi
The Pali Atthakatha in Roman Character Volume 28 Page 169.
http://84000.org/tipitaka/read/attha_page.php?book=28&page=169&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=28&A=4054&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=28&A=4054&pagebreak=1#p169