Tattha paṇḍitoti parivīmaṃsāya samannāgato. Samavekkhiyāti paññācakkhunā
upaparikkhitvā. 1- Ariyoti na maggena na phalena, apica kho pana etasmiṃ
parābhavasaṅkhāte anaye na iriyatīti ariyo. Yena dassanena yāya paññāya ca 2-
parābhave disvā vivajjeti, tena sampannattā dassanasampanno. Sa lokaṃ bhajate
sivanti so evarūpo sivaṃ khemamuttamaṃ anupaddavaṃ devalokaṃ bhajati allīyati,
upagacchatīti vuttaṃ hoti.
Desanāpariyosāne parābhavamukhāni sutvā uppannasaṃvegānurūpaṃ yoniso
padahitvā sotāpattisakadāgāmianāgāmiphalāni pattā devatā gaṇanapathaṃ 3- vītivattā.
Yathāha:-
"mahāsamayasutte ca atho maṅgalasuttake
samacitte rāhulovāde dhammacakke parābhave.
Devatāsamitī tattha appameyyā asaṅkhiyā 4-
dhammābhisamayo cettha gaṇanāto asaṅkhiyo"ti. 5-
Paramatthajotikāya khuddakaṭṭhakathāya
suttanipātavaṇṇanāya
parābhavasuttavaṇṇanā niṭṭhitā.
7. Aggikabhāradvājasuttavaṇṇanā
evamme sutanti aggikabhāradvājasuttaṃ, "vasalasuttan"tipi vuccati. Kā
uppatti? bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme,
@Footnote: 1 ka. parikkhitvā 2 cha.Ma. ayaṃ saddo na dissati
@3 cha.Ma. gaṇanaṃ 4 Sī. anappikā, ka. anappakā 5 cha.Ma. asaṅkhiyoti
The Pali Atthakatha in Roman Character Volume 28 Page 178.
http://84000.org/tipitaka/read/attha_page.php?book=28&page=178&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=28&A=4260&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=28&A=4260&pagebreak=1#p178