Paramatthato assamaṇe vesamattena 1- samaṇamānine. Evaṃ niddhamitvāna .pe.
Paṭissatā. Tattha kappayavhoti kappetha, karothāti vuttaṃ hoti. Patissatāti
aññamaññaṃ sagāravā sappatissā. Tato samaggā nipakā, dukkhassantaṃ karissathāti
athevaṃ tumhe suddhā suddhehi saṃvāsaṃ kappentā, diṭṭhisīlasāmaññatāya samaggā,
anupubbena paripākagatāya paññāya nipakā, sabbassevimassa vaṭṭadukkhādino
dukkhassa antaṃ karissathāti arahattanikūṭeneva desanaṃ niṭṭhapesi.
Desanāpariyosāne te pañcasatā kevaṭṭaputtā saṃvegamāpajjitvā dukkhassa
antakiriyaṃ patthayamānā bhagavato santike pabbajitvā nacirasseva dukkhassantaṃ
katvā bhagavatā saddhiṃ āneñjavihārasamāpattidhammaparibhogena ekaparibhogā ahesuṃ.
Sā ca tesaṃ evaṃ bhagavatā saddhiṃ ekaparibhogatā 2- udāne vuttayasojasuttavaseneva
veditabbāti.
Paramatthajotikāya khuddakaṭṭhakathāya
suttanipātaṭṭhakathāya
kapilasuttavaṇṇanā niṭṭhitā.
------------
7. Brāhmaṇadhammikasuttavaṇṇanā
evamme sutanti brāhmaṇadhammikasuttaṃ. Kā uppatti? ayamevassa
nidāne 3- "atha kho sambahulā"tiādinā nayena vuttā tattha sambahulāti bahū
aneke kosalakāti kosalaraṭṭhavāsino. Brāhmaṇamahāsālāti jātiyā brāhmaṇā,
mahāsāratāya mahāsālā. Yesaṃ kira nidahitvā ṭhapitaṃyeva asītikoṭisaṅkhaṃ 4- dhanamatthi,
@Footnote: 1 ka. vesamatte 2 ka. ekaparibhogā
@3 cha.Ma.,i. ayameva. yāssa nidāne 4 cha.Ma....saṅkhayaṃ
The Pali Atthakatha in Roman Character Volume 29 Page 124.
http://84000.org/tipitaka/read/attha_page.php?book=29&page=124&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=2786&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=2786&pagebreak=1#p124