ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Page 124.

Paramatthato assamaṇe vesamattena 1- samaṇamānine. Evaṃ niddhamitvāna .pe.
Paṭissatā. Tattha kappayavhoti kappetha, karothāti vuttaṃ hoti. Patissatāti
aññamaññaṃ sagāravā sappatissā. Tato samaggā nipakā, dukkhassantaṃ karissathāti
athevaṃ tumhe suddhā suddhehi saṃvāsaṃ kappentā, diṭṭhisīlasāmaññatāya samaggā,
anupubbena paripākagatāya paññāya nipakā, sabbassevimassa vaṭṭadukkhādino
dukkhassa antaṃ karissathāti arahattanikūṭeneva desanaṃ niṭṭhapesi.
      Desanāpariyosāne te pañcasatā kevaṭṭaputtā saṃvegamāpajjitvā dukkhassa
antakiriyaṃ patthayamānā bhagavato santike pabbajitvā nacirasseva dukkhassantaṃ
katvā bhagavatā saddhiṃ  āneñjavihārasamāpattidhammaparibhogena ekaparibhogā ahesuṃ.
Sā ca tesaṃ evaṃ bhagavatā saddhiṃ ekaparibhogatā 2- udāne vuttayasojasuttavaseneva
veditabbāti.
                     Paramatthajotikāya  khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                       kapilasuttavaṇṇanā niṭṭhitā.
                          ------------
                      7. Brāhmaṇadhammikasuttavaṇṇanā
      evamme sutanti brāhmaṇadhammikasuttaṃ. Kā uppatti? ayamevassa
nidāne 3- "atha kho sambahulā"tiādinā nayena  vuttā tattha sambahulāti bahū
aneke kosalakāti kosalaraṭṭhavāsino. Brāhmaṇamahāsālāti jātiyā brāhmaṇā,
mahāsāratāya mahāsālā. Yesaṃ kira nidahitvā ṭhapitaṃyeva asītikoṭisaṅkhaṃ 4- dhanamatthi,
@Footnote: 1 ka. vesamatte  2 ka. ekaparibhogā
@3 cha.Ma.,i. ayameva. yāssa nidāne  4 cha.Ma....saṅkhayaṃ



The Pali Atthakatha in Roman Character Volume 29 Page 124. http://84000.org/tipitaka/read/attha_page.php?book=29&page=124&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=2786&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=2786&pagebreak=1#p124


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]