Evaṃ tesaṃ pamādavihāraṃ vigarahitvā appamāde niyojento āha
"appamādena vijjāya, abbuḷhe 1- sallamattano"ti. Tassattho:- yasmā
evameso sabbadāpi pamādo rajo, tasmā satiavippavāsasaṅkhātena appamādena
āsavānaṃ khayañāṇasaṅkhātāya ca vijjāya paṇḍito kulaputto uddhare attano
hadayanissitaṃ rāgādipañcavidhaṃ sallanti arahattanikūṭena desanaṃ samāpesi.
Desanāpariyosāne saṃvegamāpajjitvā tameva dhammadesanaṃ manasikaritvā
paccavekkhamānā vipassanaṃ ārabhitvā pañcasatāpi te bhikkhū arahatte patiṭṭhahiṃsūti.
Paramatthajotikāya khuddakaṭṭhakathāya
suttanipātaṭṭhakathāya
uṭṭhānasuttavaṇṇanā niṭṭhitā.
---------------
11. Rāhulasuttavaṇṇanā
[338] Kacci abhiṇhasaṃvāsāti rāhulasuttaṃ. Kā uppatti? bhagavā
sammāsambodhiṃ abhisambujjhitvā bodhimaṇḍato anupubbena kapilavatthuṃ gantvā
tattha rāhulakumārena "dāyajjaṃ me samaṇa dehī"ti dāyajjaṃ yācito sāriputtattheraṃ
āṇāpesi "rāhulakumāraṃ pabbājehī"ti. Taṃ sabbaṃ khandhakaṭṭhakathāyaṃ vuttanayeneva
gahetabbaṃ. Evaṃ pabbajitaṃ pana rāhulakumāraṃ vuḍḍhippattaṃ sāriputtattherova
upasampādesi, mahāmoggallānatthero cassa 2- kammavācācariyo ahosi. Taṃ bhagavā
"ayaṃ kumāro jātiādisampanno, so jātigottakulavaṇṇapokkharatādīni nissāya
mānaṃ vā madaṃ vā 3- mā akāsī"ti daharakālato pabhuti yāva na ariyabhūmiṃ pāpuṇi,
@Footnote: 1 cha.Ma.,i. abbahe
@2 cha.Ma.,i. assa vā 3 Sī.,ka. jappaṃ vā
The Pali Atthakatha in Roman Character Volume 29 Page 156.
http://84000.org/tipitaka/read/attha_page.php?book=29&page=156&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=3499&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=3499&pagebreak=1#p156