Aparajjudivasapubbabhāge upavutthuposathoti 1- upavasitauposatho. Annenāti
yāgubhattādinā. Pānenāti aṭṭhavidhapānena. Anumodamānoti anupamodamāno, nirantaraṃ
modamānoti attho. Yathārahanti attano anurūpena, yathāsatti yathābalanti vuttaṃ
hoti. Saṃvibhajethāti bhājeyya 2- patimāneyya. Sesaṃ pākaṭameva.
[407] Evaṃ upavutthauposathassa kiccaṃ vatvā idāni yāvajīvikaṃ garuvattaṃ
ājīvapārisuddhiñca kathetvā tāya paṭipadāya adhigantabbaṭṭhānaṃ dassento āha
"dhammena mātāpitaro"ti. Tattha dhammenāti dhammaladdhena bhogena. Bhareyyāti
poseyya. Dhammikaṃ so vaṇijjanti sattavaṇijjāsatthavaṇijjāvisavaṇijjāmaṃsavaṇijjā-
surāvaṇijjāti imā pañca adhammavaṇijjā vajjetvā avasesā dhammikavaṇijjā.
Vaṇijjāmukhena cettha kasigorakkhādi aparopi dhammiko vohāro saṅgahito.
Sesamuttānatthameva. Ayaṃ pana yojanā:- so niccasīlauposathasīladānadhamma-
samannāgato ariyasāvako payojaye dhammikaṃ vaṇijjaṃ, tato laddhena ca dhammato
anapetattā dhammena bhogena mātāpitaro bhareyya, atha so gihī evaṃ appamatto
ādito pabhuti vuttaṃ imaṃ vattaṃ vattayanto kāyassa bhedā ye te attano
ābhāya andhakāraṃ vidhametvā ālokakaraṇena sayampabhāti laddhanāmā cha kāmāvacaradevā,
te sayampabhe nāma deve upeti bhajati allīyati, tesaṃ nibbattaṭṭhāne
nibbattatīti.
Paramatthajotikāya khuddakaṭṭhakathāya
suttanipātaṭṭhakathāya
dhammikasuttavaṇṇanā niṭṭhitā.
Niṭṭhito ca dutiyo vaggo atthavaṇṇanānayato,
nāmena cūḷavaggoti
-------------
@Footnote: 1 ka. upavuṭṭhuposathoti 2 sī,i. bhojeyya
The Pali Atthakatha in Roman Character Volume 29 Page 200.
http://84000.org/tipitaka/read/attha_page.php?book=29&page=200&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=4496&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=4496&pagebreak=1#p200