Sekkhā ca puthujjanā ca, tesaṃ vinetārantipi eke. Jātimaraṇakovidanti "evaṃ
jāti hoti 1- evaṃ maraṇan"ti ettha kusalaṃ. Moneyyasampannanti paññāsampannaṃ,
kāyamoneyyādisampannaṃ vā. Bhakuṭiṃ 2- vinayitvānāti yaṃ ekacce dubbuddhino
yācakaṃ disvā bhakuṭiṃ 2- karonti, taṃ vinayitvā, pasannamukhā hutvāti attho.
Pañjalikāti paggahitaañjalino hutvā.
[491] Atha brāhmaṇo bhagavantaṃ thomayamāno "buddho bhavan"ti
gāthamāha. Tattha āyāgoti āyajitabbo, tato tato āgamma vā yajitabbametthātipi
āyāgo, deyyadhammānaṃ adhiṭṭhānabhūtoti vuttaṃ hoti. Sesamettha ito
purimagāthāsu ca yaṃ na vaṇṇitaṃ, taṃ sakkā avaṇṇitampi jānitunti
uttānatthattāyeva sammā 3- na vaṇṇitaṃ. Ito paraṃ pana kasibhāradvājasutte
vuttanayamevāti.
Paramatthajotikāya khuddakaṭṭhakathāya
suttanipātaṭṭhakathāya
pūraḷāsasuttavaṇṇanā niṭṭhitā.
-----------
5. Māghasuttavaṇṇanā
evamme sutanti māghasuttaṃ. 4- Kā uppatti? ayamevassa 5- nidāne
vuttā. Ayaṃ hi māgho māṇavo dāyako ahosi dānapati. Tassetadahosi
"sanpattakapaṇaddhikādīnaṃ dānaṃ dinnaṃ mahapphalaṃ hoti, udāhu noti samaṇaṃ
gotamaṃ etamatthaṃ pucchissāmi, samaṇo kira gotamo atītānāgatapaccuppannaṃ
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 Sī. bhukuṭiṃ
@3 cha.Ma. ayaṃ pāṭho na dissati 4 pāḷi. dhammikasuttaṃ 5 cha.Ma. ayameva, yāssa
The Pali Atthakatha in Roman Character Volume 29 Page 236.
http://84000.org/tipitaka/read/attha_page.php?book=29&page=236&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=5321&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=5321&pagebreak=1#p236