[579] "bhikkhavo tisatā ime tiṭṭhanti pañjalīkatā
pāde vīra pasārehi nāgā vandantu satthuno"ti
paramatthajotikāya khuddakaṭṭhakathāya
suttanipātaṭṭhakathāya
selasuttavaṇṇanā niṭṭhitā.
-----------
8. Sallasuttavaṇṇanā
[580] Animittanti sallasuttaṃ. Kā uppatti? bhagavato kira upaṭṭhāko
eko upāsako, tassa putto kālamakāsi. So puttasokābhibhūto sattāhaṃ
nirāhāro ahosi. Taṃ anukampanto bhagavā tassa gharaṃ gantvā sokavinodanatthaṃ
idaṃ 1- suttamabhāsi.
Tattha animittanti kiriyākāranimittavirahitaṃ. Yathā hi "yadā ahaṃ akkhiṃ
vā nikhaṇissāmi, bhamukaṃ vā ukkhipissāmi, tena nimittena taṃ bhaṇḍaṃ
avaharā"tiādīsu kiriyākāranimittaṃ atthi, na evaṃ jīvite. Na hi sakkā laddhuṃ
"yāvāhaṃ idaṃ vā idaṃ vā karomi, tāva tvaṃ jīva, mā miyyā"ti. Anaññātanti
ato eva na sakkā ekaṃsena aññātuṃ "ettakaṃ vā ettakaṃ vā kālaṃ
iminā jīvitabban"ti gatiyā āyupariyantavasena vā. Yathā hi cātumahārājikādīnaṃ
parimitaṃ āyu, na tathā maccānaṃ, evampi ekaṃsena anaññātaṃ.
Kasiranti anekapaccayapaṭibaddhavuttibhāvato kicchaṃ, na sukhayāpanīyaṃ. Tathā hi
taṃ assāsapaṭibaddhañca passāsapaṭibaddhañca mahābhūtapaṭibaddhañca kabaḷīkārāhāra-
paṭibaddhañca usmāpaṭibaddhañca viññāṇapaṭibaddhañca. Anassasantopi hi na jīvati
@Footnote: 1 cha.Ma. imaṃ
The Pali Atthakatha in Roman Character Volume 29 Page 284.
http://84000.org/tipitaka/read/attha_page.php?book=29&page=284&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=6405&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=6405&pagebreak=1#p284