Yathā puriso udakagarukaṃ nāvaṃ sitvā lahukāya nāvāya appakasireneva pāragū
bhaveyya, pāraṃ gaccheyya, evameva attabhāvanāvaṃ kilesūdakagarukaṃ siñcitvā lahukena
attabhāvena pāragū bhaveyya, sabbadhammapāraṃ nibbānaṃ gato bhaveyyaṃ,
arahattappattiyā gaccheyya ca, anupādisesāya nibbānadhātuyā parinibbātīti. 1-
Arahattanikūṭena desanaṃ niṭṭhapesi. Desanāpariyosāne brāhmaṇo ca brāhmaṇī ca
sotāpattiphale patiṭṭhahiṃsūti.
Paramatthajotikāya khuddakaṭṭhakathāya
suttanipātaṭṭhakathāya
kāmasuttavaṇṇanā niṭṭhitā.
-----------------
2. Guhaṭṭhakasuttavaṇṇanā
[779] Satto guhāyanti guhaṭṭhakasuttaṃ. Kā uppatti? bhagavati kira
sāvatthiyaṃ viharante āyasmā piṇḍolabhāradvājo kosambiyaṃ gaṅgātīre āvaṭṭakaṃ 3-
nāma udenassa 4- uyyānaṃ, tattha agamāsi sītale padese divāvihāraṃ nisīditukāmo.
Aññadāpi cāyaṃ gacchateva tattha pubbāsevanena yathā gavampatitthero
tāvatiṃsabhavananti vuttanayametaṃ vaṅgīsasuttavaṇṇanāyaṃ. So tattha gaṅgātīre sītale
rukkhamūle samāpattiṃ appetvā divāvihāraṃ nisīdi. Rājāpi kho udeno 5-
taṃdivasaṃyeva uyyānakīḷikaṃ gantvā bahudeva divasabhāgaṃ naccagītādīhi uyyāne
kīḷitvā pānamadamatto ekissā itthiyā aṅke sīsaṃ katvā sayi. Sesitthiyo
"sutto rājā"ti uṭṭhahitvā uyyāne pupphaphalādīni gaṇhanti yo theraṃ disvā
@Footnote: 1 Sī. parinibbānenāti 2 ka. siñcitvā
@3 Sī. gaṅgāṭaḷe 4 cha.Ma. utenassa 5 cha.Ma. uteno
The Pali Atthakatha in Roman Character Volume 29 Page 348.
http://84000.org/tipitaka/read/attha_page.php?book=29&page=348&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=7835&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=7835&pagebreak=1#p348