![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2) Page 367.
![]() |
![]() |
[808-10] Idāni yo so imāya gāthāya vutto khīṇāsavo, tassa vaṇṇabhaṇanatthaṃ "yassūbhayante"tiādikā tisso gāthāyo āha. Tattha ubhayanteti pubbe vuttaphassādibhede. 1- Paṇidhīti taṇhā. Bhavābhavāyāti punappunabhavāya. Idha vā huraṃ vāti sakattabhāvādibhede idha vā parattabhāvādibhede parattha vā. Diṭṭhe vāti diṭṭhasuddhiyā vā. Esa nayo sutādīsu. Saññāti saññāsamuṭṭhāpikā diṭṭhi. Dhammāpi tesaṃ na paṭicchitāseti dvāsaṭṭhidiṭṭhigatadhammāpi tesaṃ "idameva saccaṃ moghamaññan"ti evaṃ na paṭicchitā. Pāraṃ gato na paccheti tādīti nibbānapāraṃ gato tena tena maggena pahīne kilese puna nāgacchati, pañcahi ca ākārehi tādī hotīti. Sesaṃ pākaṭamevāti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya paramaṭṭhakasuttavaṇṇanā niṭṭhitā. ----------------- 6. Jarāsuttavaṇṇanā [811] Appaṃ vata jīvitanti jarāsuttaṃ. Kā uppatti? ekaṃ samayaṃ bhagavā sāvatthiyaṃ vassaṃ vasitvā yāni tāni buddhānaṃ sarīrārogyasampādanaṃ anuppanna- sikkhāpadapaññāpanaṃ veneyyadamanaṃ tathārūpāya aṭṭhuppattiyā jātakādikathananti- ādīni janapadacārikānimittāni, tāni samavekkhitvā janapadacārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno sāyaṃ sāketaṃ anuppatto añjanavanaṃ pāvisi. Sāketavāsino sutvā "akālo panidāni 2- bhagavantaṃ dassanāyā"ti vibhātāya rattiyā mālāgandhādīni gahetvā bhagavato santikaṃ gantvā pūjanavandanasammodanādīni @Footnote: 1 ka. ca phassādibhede 2 cha.Ma.,i. idāniThe Pali Atthakatha in Roman Character Volume 29 Page 367. http://84000.org/tipitaka/read/attha_page.php?book=29&page=367&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=8247&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=8247&pagebreak=1#p367
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]