ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Page 367.

      [808-10] Idāni yo so imāya gāthāya vutto khīṇāsavo, tassa
vaṇṇabhaṇanatthaṃ "yassūbhayante"tiādikā tisso gāthāyo āha. Tattha ubhayanteti
pubbe vuttaphassādibhede. 1- Paṇidhīti taṇhā. Bhavābhavāyāti punappunabhavāya.
Idha vā huraṃ vāti sakattabhāvādibhede idha vā parattabhāvādibhede parattha vā.
Diṭṭhe vāti diṭṭhasuddhiyā vā. Esa nayo sutādīsu. Saññāti saññāsamuṭṭhāpikā
diṭṭhi. Dhammāpi tesaṃ na paṭicchitāseti dvāsaṭṭhidiṭṭhigatadhammāpi tesaṃ "idameva
saccaṃ moghamaññan"ti evaṃ na paṭicchitā. Pāraṃ gato na paccheti tādīti
nibbānapāraṃ gato tena tena maggena pahīne kilese puna nāgacchati, pañcahi
ca ākārehi tādī hotīti. Sesaṃ  pākaṭamevāti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                      paramaṭṭhakasuttavaṇṇanā niṭṭhitā.
                        -----------------
                         6. Jarāsuttavaṇṇanā
      [811] Appaṃ vata jīvitanti jarāsuttaṃ. Kā uppatti? ekaṃ samayaṃ bhagavā
sāvatthiyaṃ vassaṃ vasitvā yāni tāni buddhānaṃ sarīrārogyasampādanaṃ anuppanna-
sikkhāpadapaññāpanaṃ veneyyadamanaṃ tathārūpāya aṭṭhuppattiyā jātakādikathananti-
ādīni janapadacārikānimittāni, tāni samavekkhitvā janapadacārikaṃ pakkāmi.
Anupubbena cārikaṃ caramāno sāyaṃ sāketaṃ anuppatto añjanavanaṃ pāvisi.
Sāketavāsino sutvā "akālo panidāni 2- bhagavantaṃ dassanāyā"ti vibhātāya
rattiyā mālāgandhādīni gahetvā bhagavato santikaṃ gantvā pūjanavandanasammodanādīni
@Footnote: 1 ka. ca phassādibhede  2 cha.Ma.,i. idāni



The Pali Atthakatha in Roman Character Volume 29 Page 367. http://84000.org/tipitaka/read/attha_page.php?book=29&page=367&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=8247&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=8247&pagebreak=1#p367


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]